La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 1:79 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

paritraa.nasya tebhyo hi j naanavi"sraa.nanaaya ca| prabho rmaarga.m pari.skarttu.m tasyaagraayii bhavi.syasi||

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

परित्राणस्य तेभ्यो हि ज्ञानविश्राणनाय च। प्रभो र्मार्गं परिष्कर्त्तुं तस्याग्रायी भविष्यसि॥

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পৰিত্ৰাণস্য তেভ্যো হি জ্ঞানৱিশ্ৰাণনায চ| প্ৰভো ৰ্মাৰ্গং পৰিষ্কৰ্ত্তুং তস্যাগ্ৰাযী ভৱিষ্যসি||

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পরিত্রাণস্য তেভ্যো হি জ্ঞানৱিশ্রাণনায চ| প্রভো র্মার্গং পরিষ্কর্ত্তুং তস্যাগ্রাযী ভৱিষ্যসি||

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပရိတြာဏသျ တေဘျော ဟိ ဇ္ဉာနဝိၑြာဏနာယ စ၊ ပြဘော ရ္မာရ္ဂံ ပရိၐ္ကရ္တ္တုံ တသျာဂြာယီ ဘဝိၐျသိ။

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પરિત્રાણસ્ય તેભ્યો હિ જ્ઞાનવિશ્રાણનાય ચ| પ્રભો ર્માર્ગં પરિષ્કર્ત્તું તસ્યાગ્રાયી ભવિષ્યસિ||

Ver Capítulo
Otras versiones



लूका 1:79
36 Referencias Cruzadas  

yadetadvacana.m yi"sayiyabhavi.syadvaadinaa prokta.m, tat tadaa saphalam abhuut|


ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||


jagatyaagatya ya.h sarvvamanujebhyo diipti.m dadaati tadeva satyajyoti.h|


yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


aha.m yaavatkaala.m jagati ti.s.thaami taavatkaala.m jagato jyoti.hsvaruuposmi|


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


te janaa nahi jaananti panthaana.m sukhadaayina.m|


puurvva.m yuuyam andhakaarasvaruupaa aadhva.m kintvidaanii.m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte.h santaanaa iva samaacarata|