sa yarddana ubhayata.taprade"saan sametya paapamocanaartha.m mana.hparaavarttanasya cihnaruupa.m yanmajjana.m tadiiyaa.h kathaa.h sarvvatra pracaarayitumaarebhe|
लूका 1:77 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script upavi.s.taastu taaneva prakaa"sayitumeva hi| k.rtvaa mahaanukampaa.m hi yaameva parame"svara.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari उपविष्टास्तु तानेव प्रकाशयितुमेव हि। कृत्वा महानुकम्पां हि यामेव परमेश्वरः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script উপৱিষ্টাস্তু তানেৱ প্ৰকাশযিতুমেৱ হি| কৃৎৱা মহানুকম্পাং হি যামেৱ পৰমেশ্ৱৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script উপৱিষ্টাস্তু তানেৱ প্রকাশযিতুমেৱ হি| কৃৎৱা মহানুকম্পাং হি যামেৱ পরমেশ্ৱরঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဥပဝိၐ္ဋာသ္တု တာနေဝ ပြကာၑယိတုမေဝ ဟိ၊ ကၖတွာ မဟာနုကမ္ပာံ ဟိ ယာမေဝ ပရမေၑွရး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઉપવિષ્ટાસ્તુ તાનેવ પ્રકાશયિતુમેવ હિ| કૃત્વા મહાનુકમ્પાં હિ યામેવ પરમેશ્વરઃ| |
sa yarddana ubhayata.taprade"saan sametya paapamocanaartha.m mana.hparaavarttanasya cihnaruupa.m yanmajjana.m tadiiyaa.h kathaa.h sarvvatra pracaarayitumaarebhe|
ii"svare.na k.rta.m traa.na.m drak.syanti sarvvamaanavaa.h| ityetat praantare vaakya.m vadata.h kasyacid rava.h||
pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|
yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|
tadaa paula uktavaan ita.h para.m ya upasthaasyati tasmin arthata yii"sukhrii.s.te vi"svasitavyamityuktvaa yohan mana.hparivarttanasuucakena majjanena jale lokaan amajjayat|
tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|
ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;
israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|
yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,