La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 1:77 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

upavi.s.taastu taaneva prakaa"sayitumeva hi| k.rtvaa mahaanukampaa.m hi yaameva parame"svara.h|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

उपविष्टास्तु तानेव प्रकाशयितुमेव हि। कृत्वा महानुकम्पां हि यामेव परमेश्वरः।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

উপৱিষ্টাস্তু তানেৱ প্ৰকাশযিতুমেৱ হি| কৃৎৱা মহানুকম্পাং হি যামেৱ পৰমেশ্ৱৰঃ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

উপৱিষ্টাস্তু তানেৱ প্রকাশযিতুমেৱ হি| কৃৎৱা মহানুকম্পাং হি যামেৱ পরমেশ্ৱরঃ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဥပဝိၐ္ဋာသ္တု တာနေဝ ပြကာၑယိတုမေဝ ဟိ၊ ကၖတွာ မဟာနုကမ္ပာံ ဟိ ယာမေဝ ပရမေၑွရး၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઉપવિષ્ટાસ્તુ તાનેવ પ્રકાશયિતુમેવ હિ| કૃત્વા મહાનુકમ્પાં હિ યામેવ પરમેશ્વરઃ|

Ver Capítulo
Otras versiones



लूका 1:77
19 Referencias Cruzadas  

sa yarddana ubhayata.taprade"saan sametya paapamocanaartha.m mana.hparaavarttanasya cihnaruupa.m yanmajjana.m tadiiyaa.h kathaa.h sarvvatra pracaarayitumaarebhe|


ii"svare.na k.rta.m traa.na.m drak.syanti sarvvamaanavaa.h| ityetat praantare vaakya.m vadata.h kasyacid rava.h||


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


avastanniriik.syaayam ii"svarasya tanaya iti pramaa.na.m dadaami|


yastasmin vi"svasiti sa tasya naamnaa paapaanmukto bhavi.syati tasmin sarvve bhavi.syadvaadinopi etaad.r"sa.m saak.sya.m dadati|


tadaa paula uktavaan ita.h para.m ya upasthaasyati tasmin arthata yii"sukhrii.s.te vi"svasitavyamityuktvaa yohan mana.hparivarttanasuucakena majjanena jale lokaan amajjayat|


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|