La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 1:76 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

ato he baalaka tvantu sarvvebhya.h "sre.s.tha eva ya.h| tasyaiva bhaavivaadiiti pravikhyaato bhavi.syasi| asmaaka.m cara.naan k.seme maarge caalayitu.m sadaa| eva.m dhvaante.arthato m.rtyo"schaayaayaa.m ye tu maanavaa.h|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्तेऽर्थतो मृत्योश्छायायां ये तु मानवाः।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতো হে বালক ৎৱন্তু সৰ্ৱ্ৱেভ্যঃ শ্ৰেষ্ঠ এৱ যঃ| তস্যৈৱ ভাৱিৱাদীতি প্ৰৱিখ্যাতো ভৱিষ্যসি| অস্মাকং চৰণান্ ক্ষেমে মাৰ্গে চালযিতুং সদা| এৱং ধ্ৱান্তেঽৰ্থতো মৃত্যোশ্ছাযাযাং যে তু মানৱাঃ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতো হে বালক ৎৱন্তু সর্ৱ্ৱেভ্যঃ শ্রেষ্ঠ এৱ যঃ| তস্যৈৱ ভাৱিৱাদীতি প্রৱিখ্যাতো ভৱিষ্যসি| অস্মাকং চরণান্ ক্ষেমে মার্গে চালযিতুং সদা| এৱং ধ্ৱান্তেঽর্থতো মৃত্যোশ্ছাযাযাং যে তু মানৱাঃ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတော ဟေ ဗာလက တွန္တု သရွွေဘျး ၑြေၐ္ဌ ဧဝ ယး၊ တသျဲဝ ဘာဝိဝါဒီတိ ပြဝိချာတော ဘဝိၐျသိ၊ အသ္မာကံ စရဏာန် က္ၐေမေ မာရ္ဂေ စာလယိတုံ သဒါ၊ ဧဝံ ဓွာန္တေ'ရ္ထတော မၖတျောၑ္ဆာယာယာံ ယေ တု မာနဝါး၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતો હે બાલક ત્વન્તુ સર્વ્વેભ્યઃ શ્રેષ્ઠ એવ યઃ| તસ્યૈવ ભાવિવાદીતિ પ્રવિખ્યાતો ભવિષ્યસિ| અસ્માકં ચરણાન્ ક્ષેમે માર્ગે ચાલયિતું સદા| એવં ધ્વાન્તેઽર્થતો મૃત્યોશ્છાયાયાં યે તુ માનવાઃ|

Ver Capítulo
Otras versiones



लूका 1:76
22 Referencias Cruzadas  

tasmaat n.rpatista.m hantumicchannapi lokebhyo vibhayaa ncakaara; yata.h sarvve yohana.m bhavi.syadvaadina.m menire|


manu.syasyeti vaktumapi lokebhyo bibhiima.h, yata.h sarvvairapi yohan bhavi.syadvaadiiti j naayate|


aparam aha.m mana.hparaavarttanasuucakena majjanena yu.smaan majjayaamiiti satya.m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha.m tadiiyopaanahau vo.dhumapi nahi yogyosmi, sa yu.smaan vahniruupe pavitra aatmani sa.mmajjayi.syati|


parame"sasya panthaana.m pari.skuruta sarvvata.h| tasya raajapathaa.m"scaiva samiikuruta sarvvathaa| ityetat praantare vaakya.m vadata.h kasyacid rava.h||


maanavaad abhavaditi ced vadaamastarhi lokebhyo bhayamasti yato heto.h sarvve yohana.m satya.m bhavi.syadvaadina.m manyante|


sa mahaan bhavi.syati tathaa sarvvebhya.h "sre.s.thasya putra iti khyaasyati; apara.m prabhu.h parame"svarastasya piturdaayuuda.h si.mhaasana.m tasmai daasyati;


tato duuto.akathayat pavitra aatmaa tvaamaa"sraayi.syati tathaa sarvva"sre.s.thasya "saktistavopari chaayaa.m kari.syati tato hetostava garbbhaad ya.h pavitrabaalako jani.syate sa ii"svaraputra iti khyaati.m praapsyati|


ato yuuya.m ripu.svapi priiyadhva.m, parahita.m kuruta ca; puna.h praaptyaa"saa.m tyaktvaa .r.namarpayata, tathaa k.rte yu.smaaka.m mahaaphala.m bhavi.syati, yuuya nca sarvvapradhaanasya santaanaa iti khyaati.m praapsyatha, yato yu.smaaka.m pitaa k.rtaghnaanaa.m durv.tattaanaa nca hitamaacarati|


tadaa sovadat| parame"sasya panthaana.m pari.skuruta sarvvata.h| itiida.m praantare vaakya.m vadata.h kasyacidrava.h| kathaamimaa.m yasmin yi"sayiyo bhavi.syadvaadii likhitavaan soham|


sa matpa"scaad aagatopi matpuurvva.m varttamaana aasiit tasya paadukaabandhana.m mocayitumapi naaha.m yogyosmi|


aha.m abhi.sikto na bhavaami kintu tadagre pre.sitosmi yaamimaa.m kathaa.m kathitavaanaaha.m tatra yuuya.m sarvve saak.si.na.h stha|


saasmaaka.m paulasya ca pa"scaad etya proccai.h kathaamimaa.m kathitavatii, manu.syaa ete sarvvoparisthasye"svarasya sevakaa.h santo.asmaan prati paritraa.nasya maarga.m prakaa"sayanti|