yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|
लूका 1:75 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script va.m"se traataarameka.m sa samutpaaditavaan svayam| Más versionesसत्यवेदः। Sanskrit NT in Devanagari वंशे त्रातारमेकं स समुत्पादितवान् स्वयम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱংশে ত্ৰাতাৰমেকং স সমুৎপাদিতৱান্ স্ৱযম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱংশে ত্রাতারমেকং স সমুৎপাদিতৱান্ স্ৱযম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝံၑေ တြာတာရမေကံ သ သမုတ္ပာဒိတဝါန် သွယမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vaMzE trAtAramEkaM sa samutpAditavAn svayam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વંશે ત્રાતારમેકં સ સમુત્પાદિતવાન્ સ્વયમ્| |
yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|
vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca
yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|
he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|
he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan
so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,