susa.mvaadaat te yu.smaaka.m vipak.saa abhavan kintvabhirucitatvaat te pit.rlokaanaa.m k.rte priyapaatraa.ni bhavanti|
लूका 1:72 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tameva saphala.m kartta.m tathaa "satruga.nasya ca| .rृtiiyaakaari.na"scaiva karebhyo rak.sa.naaya na.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तमेव सफलं कर्त्तं तथा शत्रुगणस्य च। ऋृतीयाकारिणश्चैव करेभ्यो रक्षणाय नः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তমেৱ সফলং কৰ্ত্তং তথা শত্ৰুগণস্য চ| ঋृতীযাকাৰিণশ্চৈৱ কৰেভ্যো ৰক্ষণায নঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তমেৱ সফলং কর্ত্তং তথা শত্রুগণস্য চ| ঋृতীযাকারিণশ্চৈৱ করেভ্যো রক্ষণায নঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တမေဝ သဖလံ ကရ္တ္တံ တထာ ၑတြုဂဏသျ စ၊ ၒृတီယာကာရိဏၑ္စဲဝ ကရေဘျော ရက္ၐဏာယ နး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tamEva saphalaM karttaM tathA zatrugaNasya ca| RृtIyAkAriNazcaiva karEbhyO rakSaNAya naH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તમેવ સફલં કર્ત્તં તથા શત્રુગણસ્ય ચ| ઋृતીયાકારિણશ્ચૈવ કરેભ્યો રક્ષણાય નઃ| |
susa.mvaadaat te yu.smaaka.m vipak.saa abhavan kintvabhirucitatvaat te pit.rlokaanaa.m k.rte priyapaatraa.ni bhavanti|
yatasta israayelasya va.m"saa api ca dattakaputratva.m tejo niyamo vyavasthaadaana.m mandire bhajana.m pratij naa.h pit.rpuru.saga.na"scaite.su sarvve.su te.saam adhikaaro.asti|