ibraahiima.h santaano daayuud tasya santaano yii"sukhrii.s.tastasya puurvvapuru.sava.m"sa"sre.nii|
लूका 1:69 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script vipak.sajanahastebhyo yathaa mocyaamahe vaya.m| yaavajjiiva nca dharmme.na saaralyena ca nirbhayaa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari विपक्षजनहस्तेभ्यो यथा मोच्यामहे वयं। यावज्जीवञ्च धर्म्मेण सारल्येन च निर्भयाः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিপক্ষজনহস্তেভ্যো যথা মোচ্যামহে ৱযং| যাৱজ্জীৱঞ্চ ধৰ্ম্মেণ সাৰল্যেন চ নিৰ্ভযাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিপক্ষজনহস্তেভ্যো যথা মোচ্যামহে ৱযং| যাৱজ্জীৱঞ্চ ধর্ম্মেণ সারল্যেন চ নির্ভযাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိပက္ၐဇနဟသ္တေဘျော ယထာ မောစျာမဟေ ဝယံ၊ ယာဝဇ္ဇီဝဉ္စ ဓရ္မ္မေဏ သာရလျေန စ နိရ္ဘယား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vipakSajanahastEbhyO yathA mOcyAmahE vayaM| yAvajjIvanjca dharmmENa sAralyEna ca nirbhayAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિપક્ષજનહસ્તેભ્યો યથા મોચ્યામહે વયં| યાવજ્જીવઞ્ચ ધર્મ્મેણ સારલ્યેન ચ નિર્ભયાઃ| |
ibraahiima.h santaano daayuud tasya santaano yii"sukhrii.s.tastasya puurvvapuru.sava.m"sa"sre.nii|
tathaasmaakama.m puurvvapuru.sasya daayuudo yadraajya.m parame"svaranaamnaayaati tadapi dhanya.m, sarvvasmaaducchraaye svarge ii"svarasya jayo bhavet|
ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|