La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 1:66 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tasmaat "srotaaro mana.hsu sthaapayitvaa kathayaambabhuuvu.h kiid.r"soya.m baalo bhavi.syati? atha parame"svarastasya sahaayobhuut|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাৎ শ্ৰোতাৰো মনঃসু স্থাপযিৎৱা কথযাম্বভূৱুঃ কীদৃশোযং বালো ভৱিষ্যতি? অথ পৰমেশ্ৱৰস্তস্য সহাযোভূৎ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাৎ শ্রোতারো মনঃসু স্থাপযিৎৱা কথযাম্বভূৱুঃ কীদৃশোযং বালো ভৱিষ্যতি? অথ পরমেশ্ৱরস্তস্য সহাযোভূৎ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာတ် ၑြောတာရော မနးသု သ္ထာပယိတွာ ကထယာမ္ဗဘူဝုး ကီဒၖၑောယံ ဗာလော ဘဝိၐျတိ? အထ ပရမေၑွရသ္တသျ သဟာယောဘူတ်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માત્ શ્રોતારો મનઃસુ સ્થાપયિત્વા કથયામ્બભૂવુઃ કીદૃશોયં બાલો ભવિષ્યતિ? અથ પરમેશ્વરસ્તસ્ય સહાયોભૂત્|

Ver Capítulo
Otras versiones



लूका 1:66
16 Referencias Cruzadas  

atha baalaka.h "sariire.na buddhyaa ca varddhitumaarebhe; apara nca sa israayelo va.m"siiyalokaanaa.m samiipe yaavanna praka.tiibhuutastaastaavat praantare nyavasat|


kintu mariyam etatsarvvagha.tanaanaa.m taatparyya.m vivicya manasi sthaapayaamaasa|


tatpa"scaad baalaka.h "sariire.na v.rddhimetya j naanena paripuur.na aatmanaa "saktimaa.m"sca bhavitumaarebhe tathaa tasmin ii"svaraanugraho babhuuva|


tata.h para.m sa taabhyaa.m saha naasarata.m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa.h kathaastasya maataa manasi sthaapayaamaasa|


katheya.m yu.smaaka.m kar.ne.su pravi"satu, manu.syaputro manu.syaa.naa.m kare.su samarpayi.syate|


prabho.h karaste.saa.m sahaaya aasiit tasmaad aneke lokaa vi"svasya prabhu.m prati paraavarttanta|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h