anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,
लूका 1:65 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasmaaccaturdiksthaa.h samiipavaasilokaa bhiitaa evametaa.h sarvvaa.h kathaa yihuudaayaa.h parvvatamayaprade"sasya sarvvatra pracaaritaa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्माच्चतुर्दिक्स्थाः समीपवासिलोका भीता एवमेताः सर्व्वाः कथा यिहूदायाः पर्व्वतमयप्रदेशस्य सर्व्वत्र प्रचारिताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাচ্চতুৰ্দিক্স্থাঃ সমীপৱাসিলোকা ভীতা এৱমেতাঃ সৰ্ৱ্ৱাঃ কথা যিহূদাযাঃ পৰ্ৱ্ৱতমযপ্ৰদেশস্য সৰ্ৱ্ৱত্ৰ প্ৰচাৰিতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাচ্চতুর্দিক্স্থাঃ সমীপৱাসিলোকা ভীতা এৱমেতাঃ সর্ৱ্ৱাঃ কথা যিহূদাযাঃ পর্ৱ্ৱতমযপ্রদেশস্য সর্ৱ্ৱত্র প্রচারিতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာစ္စတုရ္ဒိက္သ္ထား သမီပဝါသိလောကာ ဘီတာ ဧဝမေတား သရွွား ကထာ ယိဟူဒါယား ပရွွတမယပြဒေၑသျ သရွွတြ ပြစာရိတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAccaturdiksthAH samIpavAsilOkA bhItA EvamEtAH sarvvAH kathA yihUdAyAH parvvatamayapradEzasya sarvvatra pracAritAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માચ્ચતુર્દિક્સ્થાઃ સમીપવાસિલોકા ભીતા એવમેતાઃ સર્વ્વાઃ કથા યિહૂદાયાઃ પર્વ્વતમયપ્રદેશસ્ય સર્વ્વત્ર પ્રચારિતાઃ| |
anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,
atha katipayadinaat para.m mariyam tasmaat parvvatamayaprade"siiyayihuudaayaa nagarameka.m "siighra.m gatvaa
tato ye lokaa me.sarak.sakaa.naa.m vadanebhyastaa.m vaarttaa.m "su"sruvuste mahaa"scaryya.m menire|
tasmaat sarvve vismaya praaptaa mana.hsu bhiitaa"sca vayamadyaasambhavakaaryyaa.nyadar"saama ityuktvaa parame"svara.m dhanya.m proditaa.h|
tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|
saa vaag iphi.sanagaranivaasinasa.m sarvve.saa.m yihuudiiyaanaa.m bhinnade"siiyaanaa.m lokaanaa nca "sravogocariibhuutaa; tata.h sarvve bhaya.m gataa.h prabho ryii"so rnaamno ya"so .avarddhata|
preritai rnaanaaprakaaralak.sa.ne.su mahaa"scaryyakarmamasu ca dar"site.su sarvvalokaanaa.m bhayamupasthita.m|
tasmaat ma.n.dalyaa.h sarvve lokaa anyalokaa"sca taa.m vaarttaa.m "srutvaa saadhvasa.m gataa.h|
etaa.m kathaa.m "srutvaiva so.anaaniyo bhuumau patan praa.naan atyajat, tadv.rttaanta.m yaavanto lokaa a"s.r.nvan te.saa.m sarvve.saa.m mahaabhayam ajaayat|
tasmaat saarddhadinatrayaat param ii"svaraat jiivanadaayaka aatmani tau pravi.s.te tau cara.nairudati.s.thataa.m, tena yaavantastaavapa"syan te .atiiva traasayuktaa abhavan|