tena bhuute tyaajite sa muuka.h kathaa.m kathayitu.m praarabhata, tena janaa vismaya.m vij naaya kathayaamaasu.h, israayelo va.m"se kadaapi ned.rgad.r"syata;
लूका 1:64 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tatk.sa.na.m sikhariyasya jihvaajaa.dye.apagate sa mukha.m vyaadaaya spa.s.tavar.namuccaaryya ii"svarasya gu.naanuvaada.m cakaara| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तत्क्षणं सिखरियस्य जिह्वाजाड्येऽपगते स मुखं व्यादाय स्पष्टवर्णमुच्चार्य्य ईश्वरस्य गुणानुवादं चकार। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎক্ষণং সিখৰিযস্য জিহ্ৱাজাড্যেঽপগতে স মুখং ৱ্যাদায স্পষ্টৱৰ্ণমুচ্চাৰ্য্য ঈশ্ৱৰস্য গুণানুৱাদং চকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎক্ষণং সিখরিযস্য জিহ্ৱাজাড্যেঽপগতে স মুখং ৱ্যাদায স্পষ্টৱর্ণমুচ্চার্য্য ঈশ্ৱরস্য গুণানুৱাদং চকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္က္ၐဏံ သိခရိယသျ ဇိဟွာဇာဍျေ'ပဂတေ သ မုခံ ဝျာဒါယ သ္ပၐ္ဋဝရ္ဏမုစ္စာရျျ ဤၑွရသျ ဂုဏာနုဝါဒံ စကာရ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatkSaNaM sikhariyasya jihvAjAPyE'pagatE sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ક્ષણં સિખરિયસ્ય જિહ્વાજાડ્યેઽપગતે સ મુખં વ્યાદાય સ્પષ્ટવર્ણમુચ્ચાર્ય્ય ઈશ્વરસ્ય ગુણાનુવાદં ચકાર| |
tena bhuute tyaajite sa muuka.h kathaa.m kathayitu.m praarabhata, tena janaa vismaya.m vij naaya kathayaamaasu.h, israayelo va.m"se kadaapi ned.rgad.r"syata;
kintu madiiya.m vaakya.m kaale phali.syati tat tvayaa na pratiitam ata.h kaara.naad yaavadeva taani na setsyanti taavat tva.m vaktu.mma"sakto muuko bhava|