sa bahiraagato yadaa kimapi vaakya.m vaktuma"sakta.h sa"nketa.m k.rtvaa ni.h"sabdastasyau tadaa madhyemandira.m kasyacid dar"sana.m tena praaptam iti sarvve bubudhire|
लूका 1:62 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h para.m tasya pitara.m sikhariya.m prati sa"nketya papracchu.h "si"so.h ki.m naama kaari.syate? Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततः परं तस्य पितरं सिखरियं प्रति सङ्केत्य पप्रच्छुः शिशोः किं नाम कारिष्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং তস্য পিতৰং সিখৰিযং প্ৰতি সঙ্কেত্য পপ্ৰচ্ছুঃ শিশোঃ কিং নাম কাৰিষ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং তস্য পিতরং সিখরিযং প্রতি সঙ্কেত্য পপ্রচ্ছুঃ শিশোঃ কিং নাম কারিষ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ တသျ ပိတရံ သိခရိယံ ပြတိ သင်္ကေတျ ပပြစ္ဆုး ၑိၑေား ကိံ နာမ ကာရိၐျတေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM tasya pitaraM sikhariyaM prati sagkEtya papracchuH zizOH kiM nAma kAriSyatE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં તસ્ય પિતરં સિખરિયં પ્રતિ સઙ્કેત્ય પપ્રચ્છુઃ શિશોઃ કિં નામ કારિષ્યતે? |
sa bahiraagato yadaa kimapi vaakya.m vaktuma"sakta.h sa"nketa.m k.rtvaa ni.h"sabdastasyau tadaa madhyemandira.m kasyacid dar"sana.m tena praaptam iti sarvve bubudhire|