atha baalakasya tvakchedanakaale.a.s.tamadivase samupasthite tasya garbbhasthite.h purvva.m svargiiyaduuto yathaaj naapayat tadanuruupa.m te tannaamadheya.m yii"suriti cakrire|
लूका 1:59 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tathaa.s.tame dine te baalakasya tvaca.m chettum etya tasya pit.rnaamaanuruupa.m tannaama sikhariya iti karttumii.su.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तथाष्टमे दिने ते बालकस्य त्वचं छेत्तुम् एत्य तस्य पितृनामानुरूपं तन्नाम सिखरिय इति कर्त्तुमीषुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাষ্টমে দিনে তে বালকস্য ৎৱচং ছেত্তুম্ এত্য তস্য পিতৃনামানুৰূপং তন্নাম সিখৰিয ইতি কৰ্ত্তুমীষুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাষ্টমে দিনে তে বালকস্য ৎৱচং ছেত্তুম্ এত্য তস্য পিতৃনামানুরূপং তন্নাম সিখরিয ইতি কর্ত্তুমীষুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာၐ္ဋမေ ဒိနေ တေ ဗာလကသျ တွစံ ဆေတ္တုမ် ဧတျ တသျ ပိတၖနာမာနုရူပံ တန္နာမ သိခရိယ ဣတိ ကရ္တ္တုမီၐုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાષ્ટમે દિને તે બાલકસ્ય ત્વચં છેત્તુમ્ એત્ય તસ્ય પિતૃનામાનુરૂપં તન્નામ સિખરિય ઇતિ કર્ત્તુમીષુઃ| |
atha baalakasya tvakchedanakaale.a.s.tamadivase samupasthite tasya garbbhasthite.h purvva.m svargiiyaduuto yathaaj naapayat tadanuruupa.m te tannaamadheya.m yii"suriti cakrire|
pa"scaat sa tasmai tvakchedasya niyama.m dattavaan, ata ishaakanaamni ibraahiima ekaputre jaate, a.s.tamadine tasya tvakchedam akarot| tasya ishaaka.h putro yaakuub, tatastasya yaakuubo.asmaaka.m dvaada"sa puurvvapuru.saa ajaayanta|
yato.aham a.s.tamadivase tvakchedapraapta israayelva.m"siiyo binyaamiinago.s.thiiya ibrikulajaata ibriyo vyavasthaacara.ne phiruu"sii