ya.h sarvva"saktimaan yasya naamaapi ca pavitraka.m| sa eva sumahatkarmma k.rtavaan mannimittaka.m|
लूका 1:50 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ye bibhyati janaastasmaat te.saa.m santaanapa.mkti.su| anukampaa tadiiyaa ca sarvvadaiva suti.s.thati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ये बिभ्यति जनास्तस्मात् तेषां सन्तानपंक्तिषु। अनुकम्पा तदीया च सर्व्वदैव सुतिष्ठति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে বিভ্যতি জনাস্তস্মাৎ তেষাং সন্তানপংক্তিষু| অনুকম্পা তদীযা চ সৰ্ৱ্ৱদৈৱ সুতিষ্ঠতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে বিভ্যতি জনাস্তস্মাৎ তেষাং সন্তানপংক্তিষু| অনুকম্পা তদীযা চ সর্ৱ্ৱদৈৱ সুতিষ্ঠতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ဗိဘျတိ ဇနာသ္တသ္မာတ် တေၐာံ သန္တာနပံက္တိၐု၊ အနုကမ္ပာ တဒီယာ စ သရွွဒဲဝ သုတိၐ္ဌတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE bibhyati janAstasmAt tESAM santAnapaMktiSu| anukampA tadIyA ca sarvvadaiva sutiSThati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે બિભ્યતિ જનાસ્તસ્માત્ તેષાં સન્તાનપંક્તિષુ| અનુકમ્પા તદીયા ચ સર્વ્વદૈવ સુતિષ્ઠતિ| |
ya.h sarvva"saktimaan yasya naamaapi ca pavitraka.m| sa eva sumahatkarmma k.rtavaan mannimittaka.m|
anantara.m si.mhaasanamadhyaad e.sa ravo nirgato, yathaa, he ii"svarasya daaseyaastadbhaktaa.h sakalaa naraa.h| yuuya.m k.sudraa mahaanta"sca pra"sa.msata va ii"svara.m||