tat kevala.m nahi kintu yena melanam alabhaamahi tenaasmaaka.m prabhu.naa yii"sukhrii.s.tena saampratam ii"svare samaanandaama"sca|
लूका 1:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadaanii.m mariyam jagaada| dhanyavaada.m pare"sasya karoti maamaka.m mana.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तदानीं मरियम् जगाद। धन्यवादं परेशस्य करोति मामकं मनः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং মৰিযম্ জগাদ| ধন্যৱাদং পৰেশস্য কৰোতি মামকং মনঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং মরিযম্ জগাদ| ধন্যৱাদং পরেশস্য করোতি মামকং মনঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ မရိယမ် ဇဂါဒ၊ ဓနျဝါဒံ ပရေၑသျ ကရောတိ မာမကံ မနး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM mariyam jagAda| dhanyavAdaM parEzasya karOti mAmakaM manaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં મરિયમ્ જગાદ| ધન્યવાદં પરેશસ્ય કરોતિ મામકં મનઃ| |
tat kevala.m nahi kintu yena melanam alabhaamahi tenaasmaaka.m prabhu.naa yii"sukhrii.s.tena saampratam ii"svare samaanandaama"sca|
ataeva yadvad likhitamaaste tadvat, ya.h ka"scit "slaaghamaana.h syaat "slaaghataa.m prabhunaa sa hi|
ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|
vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|
"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|
yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,