kintu madiiya.m vaakya.m kaale phali.syati tat tvayaa na pratiitam ata.h kaara.naad yaavadeva taani na setsyanti taavat tva.m vaktu.mma"sakto muuko bhava|
लूका 1:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yaa strii vya"svasiit saa dhanyaa, yato hetostaa.m prati parame"svarokta.m vaakya.m sarvva.m siddha.m bhavi.syati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari या स्त्री व्यश्वसीत् सा धन्या, यतो हेतोस्तां प्रति परमेश्वरोक्तं वाक्यं सर्व्वं सिद्धं भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যা স্ত্ৰী ৱ্যশ্ৱসীৎ সা ধন্যা, যতো হেতোস্তাং প্ৰতি পৰমেশ্ৱৰোক্তং ৱাক্যং সৰ্ৱ্ৱং সিদ্ধং ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যা স্ত্রী ৱ্যশ্ৱসীৎ সা ধন্যা, যতো হেতোস্তাং প্রতি পরমেশ্ৱরোক্তং ৱাক্যং সর্ৱ্ৱং সিদ্ধং ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယာ သ္တြီ ဝျၑွသီတ် သာ ဓနျာ, ယတော ဟေတောသ္တာံ ပြတိ ပရမေၑွရောက္တံ ဝါကျံ သရွွံ သိဒ္ဓံ ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યા સ્ત્રી વ્યશ્વસીત્ સા ધન્યા, યતો હેતોસ્તાં પ્રતિ પરમેશ્વરોક્તં વાક્યં સર્વ્વં સિદ્ધં ભવિષ્યતિ| |
kintu madiiya.m vaakya.m kaale phali.syati tat tvayaa na pratiitam ata.h kaara.naad yaavadeva taani na setsyanti taavat tva.m vaktu.mma"sakto muuko bhava|
pa"sya tava vaakye mama kar.nayo.h pravi.s.tamaatre sati mamodarastha.h "si"suraanandaan nanartta|
akarot sa prabhu rdu.s.ti.m svadaasyaa durgati.m prati| pa"syaadyaarabhya maa.m dhanyaa.m vak.syanti puru.saa.h sadaa|
tadaa yii"suravaadiit, yadi vi"svasi.si tarhii"svarasya mahimaprakaa"sa.m drak.syasi kathaamimaa.m ki.m tubhya.m naakathaya.m?
yii"surakathayat, he thomaa maa.m niriik.sya vi"svasi.si ye na d.r.s.tvaa vi"svasanti taeva dhanyaa.h|