tadaa sa taan d.r.sdvaa kathayaamaasa, tat maanu.saa.naama"sakya.m bhavati, kintvii"svarasya sarvva.m "sakyam|
लूका 1:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script kimapi karmma naasaadhyam ii"svarasya| Más versionesसत्यवेदः। Sanskrit NT in Devanagari किमपि कर्म्म नासाध्यम् ईश्वरस्य। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিমপি কৰ্ম্ম নাসাধ্যম্ ঈশ্ৱৰস্য| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিমপি কর্ম্ম নাসাধ্যম্ ঈশ্ৱরস্য| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိမပိ ကရ္မ္မ နာသာဓျမ် ဤၑွရသျ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kimapi karmma nAsAdhyam Izvarasya| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિમપિ કર્મ્મ નાસાધ્યમ્ ઈશ્વરસ્ય| |
tadaa sa taan d.r.sdvaa kathayaamaasa, tat maanu.saa.naama"sakya.m bhavati, kintvii"svarasya sarvva.m "sakyam|
tato yii"sustaan vilokya babhaa.se, tan narasyaasaadhya.m kintu ne"svarasya, yato hetorii"svarasya sarvva.m saadhyam|
apara nca pa"sya tava j naatirilii"sevaa yaa.m sarvve bandhyaamavadan idaanii.m saa vaarddhakye santaanameka.m garbbhe.adhaarayat tasya .sa.s.thamaasobhuut|
tadaa mariyam jagaada, pa"sya prabheraha.m daasii mahya.m tava vaakyaanusaare.na sarvvametad gha.tataam; ananatara.m duutastasyaa.h samiipaat pratasthe|
sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|