La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 1:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tato duuto.akathayat pavitra aatmaa tvaamaa"sraayi.syati tathaa sarvva"sre.s.thasya "saktistavopari chaayaa.m kari.syati tato hetostava garbbhaad ya.h pavitrabaalako jani.syate sa ii"svaraputra iti khyaati.m praapsyati|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো দূতোঽকথযৎ পৱিত্ৰ আত্মা ৎৱামাশ্ৰাযিষ্যতি তথা সৰ্ৱ্ৱশ্ৰেষ্ঠস্য শক্তিস্তৱোপৰি ছাযাং কৰিষ্যতি ততো হেতোস্তৱ গৰ্ব্ভাদ্ যঃ পৱিত্ৰবালকো জনিষ্যতে স ঈশ্ৱৰপুত্ৰ ইতি খ্যাতিং প্ৰাপ্স্যতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো দূতোঽকথযৎ পৱিত্র আত্মা ৎৱামাশ্রাযিষ্যতি তথা সর্ৱ্ৱশ্রেষ্ঠস্য শক্তিস্তৱোপরি ছাযাং করিষ্যতি ততো হেতোস্তৱ গর্ব্ভাদ্ যঃ পৱিত্রবালকো জনিষ্যতে স ঈশ্ৱরপুত্র ইতি খ্যাতিং প্রাপ্স্যতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ဒူတော'ကထယတ် ပဝိတြ အာတ္မာ တွာမာၑြာယိၐျတိ တထာ သရွွၑြေၐ္ဌသျ ၑက္တိသ္တဝေါပရိ ဆာယာံ ကရိၐျတိ တတော ဟေတောသ္တဝ ဂရ္ဗ္ဘာဒ် ယး ပဝိတြဗာလကော ဇနိၐျတေ သ ဤၑွရပုတြ ဣတိ ချာတိံ ပြာပ္သျတိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો દૂતોઽકથયત્ પવિત્ર આત્મા ત્વામાશ્રાયિષ્યતિ તથા સર્વ્વશ્રેષ્ઠસ્ય શક્તિસ્તવોપરિ છાયાં કરિષ્યતિ તતો હેતોસ્તવ ગર્બ્ભાદ્ યઃ પવિત્રબાલકો જનિષ્યતે સ ઈશ્વરપુત્ર ઇતિ ખ્યાતિં પ્રાપ્સ્યતિ|

Ver Capítulo
Otras versiones



लूका 1:35
26 Referencias Cruzadas  

yii"sukhrii.s.tasya janma kaththate| mariyam naamikaa kanyaa yuu.saphe vaagdattaasiit, tadaa tayo.h sa"ngamaat praak saa kanyaa  pavitre.naatmanaa garbhavatii babhuuva|


sa tathaiva bhaavayati, tadaanii.m parame"svarasya duuta.h svapne ta.m dar"sana.m dattvaa vyaajahaara, he daayuuda.h santaana yuu.saph tva.m nijaa.m jaayaa.m mariyamam aadaatu.m maa bhai.sii.h|


tadaanii.m ye tara.nyaamaasan, ta aagatya ta.m pra.nabhya kathitavanta.h, yathaarthastvameve"svarasuta.h|


yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|


tadaanii.m pariik.sitaa tatsamiipam aagatya vyaah.rtavaan, yadi tvamii"svaraatmajo bhavestarhyaaj nayaa paa.saa.naanetaan puupaan vidhehi|


ii"svaraputrasya yii"sukhrii.s.tasya susa.mvaadaarambha.h|


bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka.m ka.h sambandha.h? tva.m kimasmaan naa"sayitu.m samaagata.h? tvamii"svarasya pavitraloka ityaha.m jaanaami|


daayuudo va.m"siiyaaya yuu.saphnaamne puru.saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa.h samiipa.m jibraayel duuta ii"svare.na prahita.h|


tadaa mariyam ta.m duuta.m babhaa.se naaha.m puru.sasa"nga.m karomi tarhi kathametat sambhavi.syati?


apara nca pa"sya tava j naatirilii"sevaa yaa.m sarvve bandhyaamavadan idaanii.m saa vaarddhakye santaanameka.m garbbhe.adhaarayat tasya .sa.s.thamaasobhuut|


avastanniriik.syaayam ii"svarasya tanaya iti pramaa.na.m dadaami|


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|


asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|