लूका 1:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script sa gatvaa jagaada he ii"svaraanug.rhiitakanye tava "subha.m bhuuyaat prabhu.h parame"svarastava sahaayosti naarii.naa.m madhye tvameva dhanyaa| Más versionesसत्यवेदः। Sanskrit NT in Devanagari स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স গৎৱা জগাদ হে ঈশ্ৱৰানুগৃহীতকন্যে তৱ শুভং ভূযাৎ প্ৰভুঃ পৰমেশ্ৱৰস্তৱ সহাযোস্তি নাৰীণাং মধ্যে ৎৱমেৱ ধন্যা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স গৎৱা জগাদ হে ঈশ্ৱরানুগৃহীতকন্যে তৱ শুভং ভূযাৎ প্রভুঃ পরমেশ্ৱরস্তৱ সহাযোস্তি নারীণাং মধ্যে ৎৱমেৱ ধন্যা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဂတွာ ဇဂါဒ ဟေ ဤၑွရာနုဂၖဟီတကနျေ တဝ ၑုဘံ ဘူယာတ် ပြဘုး ပရမေၑွရသ္တဝ သဟာယောသ္တိ နာရီဏာံ မဓျေ တွမေဝ ဓနျာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa gatvA jagAda hE IzvarAnugRhItakanyE tava zubhaM bhUyAt prabhuH paramEzvarastava sahAyOsti nArINAM madhyE tvamEva dhanyA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ ગત્વા જગાદ હે ઈશ્વરાનુગૃહીતકન્યે તવ શુભં ભૂયાત્ પ્રભુઃ પરમેશ્વરસ્તવ સહાયોસ્તિ નારીણાં મધ્યે ત્વમેવ ધન્યા| |
daayuudo va.m"siiyaaya yuu.saphnaamne puru.saaya yaa mariyamnaamakumaarii vaagdattaasiit tasyaa.h samiipa.m jibraayel duuta ii"svare.na prahita.h|
tadaanii.m saa ta.m d.r.s.tvaa tasya vaakyata udvijya kiid.r"sa.m bhaa.sa.namidam iti manasaa cintayaamaasa|
proccairgaditumaarebhe, yo.sitaa.m madhye tvameva dhanyaa, tava garbbhastha.h "si"su"sca dhanya.h|
aha.m tvayaa saarddham aasa hi.msaartha.m kopi tvaa.m spra.s.tu.m na "sak.syati nagare.asmin madiiyaa lokaa bahava aasate|