tato yii"su rlokaara.nyaat ta.m nirjanamaaniiya tasya kar.nayo"ngulii rdadau ni.s.thiiva.m dattvaa ca tajjihvaa.m paspar"sa|
योहन 9:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ityukttaa bhuumau ni.s.thiiva.m nik.sipya tena pa"nka.m k.rtavaan Más versionesसत्यवेदः। Sanskrit NT in Devanagari इत्युक्त्ता भूमौ निष्ठीवं निक्षिप्य तेन पङ्कं कृतवान् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্যুক্ত্তা ভূমৌ নিষ্ঠীৱং নিক্ষিপ্য তেন পঙ্কং কৃতৱান্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্যুক্ত্তা ভূমৌ নিষ্ঠীৱং নিক্ষিপ্য তেন পঙ্কং কৃতৱান্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတျုက္တ္တာ ဘူမော် နိၐ္ဌီဝံ နိက္ၐိပျ တေန ပင်္ကံ ကၖတဝါန္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ityukttA bhUmau niSThIvaM nikSipya tEna pagkaM kRtavAn સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્યુક્ત્તા ભૂમૌ નિષ્ઠીવં નિક્ષિપ્ય તેન પઙ્કં કૃતવાન્ |
tato yii"su rlokaara.nyaat ta.m nirjanamaaniiya tasya kar.nayo"ngulii rdadau ni.s.thiiva.m dattvaa ca tajjihvaa.m paspar"sa|
tadaa tasyaandhasya karau g.rhiitvaa nagaraad bahirde"sa.m ta.m niitavaan; tannetre ni.s.thiiva.m dattvaa tadgaatre hastaavarpayitvaa ta.m papraccha, kimapi pa"syasi?
tata.h sovadad yii"sanaamaka eko jano mama nayane pa"nkena pralipya ityaaj naapayat "silohakaasaara.m gatvaa tatra snaahi| tatastatra gatvaa mayi snaate d.r.s.timaha.m labdhavaan|
tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|