योहन 9:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script aha.m yaavatkaala.m jagati ti.s.thaami taavatkaala.m jagato jyoti.hsvaruuposmi| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যাৱৎকালং জগতি তিষ্ঠামি তাৱৎকালং জগতো জ্যোতিঃস্ৱৰূপোস্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যাৱৎকালং জগতি তিষ্ঠামি তাৱৎকালং জগতো জ্যোতিঃস্ৱরূপোস্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယာဝတ္ကာလံ ဇဂတိ တိၐ္ဌာမိ တာဝတ္ကာလံ ဇဂတော ဇျောတိးသွရူပေါသ္မိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yAvatkAlaM jagati tiSThAmi tAvatkAlaM jagatO jyOtiHsvarUpOsmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યાવત્કાલં જગતિ તિષ્ઠામિ તાવત્કાલં જગતો જ્યોતિઃસ્વરૂપોસ્મિ| |
yuuya.m jagati diiptiruupaa.h, bhuudharopari sthita.m nagara.m gupta.m bhavitu.m nahi "sak.syati|
ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||
yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|
tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|
prabhurasmaan ittham aadi.s.tavaan yathaa, yaavacca jagata.h siimaa.m lokaanaa.m traa.nakaara.naat| mayaanyade"samadhye tva.m sthaapito bhuu.h pradiipavat||
yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|
bhavi.syadvaadiga.no muusaa"sca bhaavikaaryyasya yadida.m pramaa.nam adaduretad vinaanyaa.m kathaa.m na kathayitvaa ii"svaraad anugraha.m labdhvaa mahataa.m k.sudraa.naa nca sarvve.saa.m samiipe pramaa.na.m dattvaadya yaavat ti.s.thaami|
etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"
tasyai nagaryyai diiptidaanaartha.m suuryyaacandramaso.h prayojana.m naasti yata ii"svarasya prataapastaa.m diipayati me.sa"saavaka"sca tasyaa jyotirasti|