yuuya.m jagati diiptiruupaa.h, bhuudharopari sthita.m nagara.m gupta.m bhavitu.m nahi "sak.syati|
योहन 8:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ পুনৰপি লোকেভ্য ইত্থং কথযিতুম্ আৰভত জগতোহং জ্যোতিঃস্ৱৰূপো যঃ কশ্চিন্ মৎপশ্চাদ গচ্ছতি স তিমিৰে ন ভ্ৰমিৎৱা জীৱনৰূপাং দীপ্তিং প্ৰাপ্স্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ পুনরপি লোকেভ্য ইত্থং কথযিতুম্ আরভত জগতোহং জ্যোতিঃস্ৱরূপো যঃ কশ্চিন্ মৎপশ্চাদ গচ্ছতি স তিমিরে ন ভ্রমিৎৱা জীৱনরূপাং দীপ্তিং প্রাপ্স্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပုနရပိ လောကေဘျ ဣတ္ထံ ကထယိတုမ် အာရဘတ ဇဂတောဟံ ဇျောတိးသွရူပေါ ယး ကၑ္စိန် မတ္ပၑ္စာဒ ဂစ္ဆတိ သ တိမိရေ န ဘြမိတွာ ဇီဝနရူပါံ ဒီပ္တိံ ပြာပ္သျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પુનરપિ લોકેભ્ય ઇત્થં કથયિતુમ્ આરભત જગતોહં જ્યોતિઃસ્વરૂપો યઃ કશ્ચિન્ મત્પશ્ચાદ ગચ્છતિ સ તિમિરે ન ભ્રમિત્વા જીવનરૂપાં દીપ્તિં પ્રાપ્સ્યતિ| |
yuuya.m jagati diiptiruupaa.h, bhuudharopari sthita.m nagara.m gupta.m bhavitu.m nahi "sak.syati|
ya.m traayaka.m janaanaantu sammukhe tvamajiijana.h| saeva vidyate.asmaaka.m dhrava.m nayananagocare||
tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|
ataeva yaavatkaala.m yu.smaaka.m nika.te jyotiraaste taavatkaala.m jyotiiruupasantaanaa bhavitu.m jyoti.si vi"svasita; imaa.m kathaa.m kathayitvaa yii"su.h prasthaaya tebhya.h sva.m guptavaan|
yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|
yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|
jagato madhye jyoti.h praakaa"sata kintu manu.syaa.naa.m karmma.naa.m d.r.s.tatvaat te jyoti.sopi timire priiyante etadeva da.n.dasya kaara.naa.m bhavati|
yo jano nide"sa.m tasya grahii.syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu.m "sak.syati|
prabhurasmaan ittham aadi.s.tavaan yathaa, yaavacca jagata.h siimaa.m lokaanaa.m traa.nakaara.naat| mayaanyade"samadhye tva.m sthaapito bhuu.h pradiipavat||
bhavi.syadvaadiga.no muusaa"sca bhaavikaaryyasya yadida.m pramaa.nam adaduretad vinaanyaa.m kathaa.m na kathayitvaa ii"svaraad anugraha.m labdhvaa mahataa.m k.sudraa.naa nca sarvve.saa.m samiipe pramaa.na.m dattvaadya yaavat ti.s.thaami|
ime nirjalaani prasrava.naani praca.n.davaayunaa caalitaa meghaa"sca te.saa.m k.rte nityasthaayii ghorataraandhakaara.h sa ncito .asti|
ii"svara.h k.rtapaapaan duutaan na k.samitvaa timira"s.r"nkhalai.h paataale ruddhvaa vicaaraartha.m samarpitavaan|
vaya.m tena sahaa.m"sina iti gaditvaa yadyandhaakaare caraamastarhi satyaacaari.no na santo .an.rtavaadino bhavaama.h|
svakiiyalajjaaphe.nodvamakaa.h praca.n.daa.h saamudratara"ngaa.h sadaakaala.m yaavat ghoratimirabhaagiini bhrama.nakaarii.ni nak.satraa.ni ca bhavanti|
ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|
paritraa.napraaptalokanivahaa"sca tasyaa aaloke gamanaagamane kurvvanti p.rthivyaa raajaana"sca svakiiya.m prataapa.m gaurava nca tanmadhyam aanayanti|