La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




योहन 3:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tasmaad ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तस्माद् यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাদ্ যঃ কশ্চিৎ তস্মিন্ ৱিশ্ৱসিষ্যতি সোঽৱিনাশ্যঃ সন্ অনন্তাযুঃ প্ৰাপ্স্যতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাদ্ যঃ কশ্চিৎ তস্মিন্ ৱিশ্ৱসিষ্যতি সোঽৱিনাশ্যঃ সন্ অনন্তাযুঃ প্রাপ্স্যতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာဒ် ယး ကၑ္စိတ် တသ္မိန် ဝိၑွသိၐျတိ သော'ဝိနာၑျး သန် အနန္တာယုး ပြာပ္သျတိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAd yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માદ્ યઃ કશ્ચિત્ તસ્મિન્ વિશ્વસિષ્યતિ સોઽવિનાશ્યઃ સન્ અનન્તાયુઃ પ્રાપ્સ્યતિ|

Ver Capítulo
Otras versiones



योहन 3:15
37 Referencias Cruzadas  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


yad haarita.m tat m.rgayitu.m rak.situ nca manu.syaputra aagatavaan|


tathaapi ye ye tamag.rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


aha.m yu.smaan yathaarthatara.m vadaami yo jano mayi vi"svaasa.m karoti sonantaayu.h praapnoti|


yeya.m kathaa bhavi.syadvaadinaa.m granthe.su likhitaaste saavadhaanaa bhavata sa kathaa yathaa yu.smaan prati na gha.tate|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


yato heto rye vina"syanti te taa.m kru"sasya vaarttaa.m pralaapamiva manyante ki nca paritraa.na.m labhamaane.svasmaasu saa ii"svariiya"saktisvaruupaa|


asmaabhi rgho.sita.h susa.mvaado yadi pracchanna.h; syaat tarhi ye vina.mk.syanti te.saameva d.r.s.tita.h sa pracchanna.h;


kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


kintu vaya.m vinaa"sajanikaa.m dharmmaat niv.rtti.m na kurvvaa.naa aatmana.h paritraa.naaya vi"svaasa.m kurvvaamaheे|


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|