kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|
योहन 17:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script anyacca tvam etajjagato yaallokaan mahyam adadaa aha.m tebhyastava naamnastattvaj naanam adadaa.m, te tavaivaasan, tva.m taan mahyamadadaa.h, tasmaatte tavopade"sam ag.rhlan| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अन्यच्च त्वम् एतज्जगतो याल्लोकान् मह्यम् अददा अहं तेभ्यस्तव नाम्नस्तत्त्वज्ञानम् अददां, ते तवैवासन्, त्वं तान् मह्यमददाः, तस्मात्ते तवोपदेशम् अगृह्लन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যচ্চ ৎৱম্ এতজ্জগতো যাল্লোকান্ মহ্যম্ অদদা অহং তেভ্যস্তৱ নাম্নস্তত্ত্ৱজ্ঞানম্ অদদাং, তে তৱৈৱাসন্, ৎৱং তান্ মহ্যমদদাঃ, তস্মাত্তে তৱোপদেশম্ অগৃহ্লন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যচ্চ ৎৱম্ এতজ্জগতো যাল্লোকান্ মহ্যম্ অদদা অহং তেভ্যস্তৱ নাম্নস্তত্ত্ৱজ্ঞানম্ অদদাং, তে তৱৈৱাসন্, ৎৱং তান্ মহ্যমদদাঃ, তস্মাত্তে তৱোপদেশম্ অগৃহ্লন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျစ္စ တွမ် ဧတဇ္ဇဂတော ယာလ္လောကာန် မဟျမ် အဒဒါ အဟံ တေဘျသ္တဝ နာမ္နသ္တတ္တွဇ္ဉာနမ် အဒဒါံ, တေ တဝဲဝါသန်, တွံ တာန် မဟျမဒဒါး, တသ္မာတ္တေ တဝေါပဒေၑမ် အဂၖဟ္လန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyacca tvam EtajjagatO yAllOkAn mahyam adadA ahaM tEbhyastava nAmnastattvajnjAnam adadAM, tE tavaivAsan, tvaM tAn mahyamadadAH, tasmAttE tavOpadEzam agRhlan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યચ્ચ ત્વમ્ એતજ્જગતો યાલ્લોકાન્ મહ્યમ્ અદદા અહં તેભ્યસ્તવ નામ્નસ્તત્ત્વજ્ઞાનમ્ અદદાં, તે તવૈવાસન્, ત્વં તાન્ મહ્યમદદાઃ, તસ્માત્તે તવોપદેશમ્ અગૃહ્લન્| |
kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|
he pita: svanaamno mahimaana.m prakaa"saya; tanaiva svanaamno mahimaanam aha.m praakaa"saya.m punarapi prakaa"sayi.syaami, e.saa gaga.niiyaa vaa.nii tasmin samaye.ajaayata|
yadi yuuya.m jagato lokaa abhavi.syata tarhi jagato lokaa yu.smaan aatmiiyaan buddhvaapre.syanta; kintu yuuya.m jagato lokaa na bhavatha, aha.m yu.smaan asmaajjagato.arocayam etasmaat kaara.naajjagato lokaa yu.smaan .rtiiyante|
yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|
yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|
tavopade"sa.m tebhyo.adadaa.m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te.saamapi sambandhaabhaavaaj jagato lokaastaan .rtiiyante|
tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|
he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|
yathaaha.m te.su ti.s.thaami tathaa mayi yena premnaa premaakarostat te.su ti.s.thati tadartha.m tava naamaaha.m taan j naapitavaan punarapi j naapayi.syaami|
ittha.m bhuute mahya.m yaallokaan adadaaste.saam ekamapi naahaarayam imaa.m yaa.m kathaa.m sa svayamakathayat saa kathaa saphalaa jaataa|
pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|
sa yaan yaan lokaan mahyamadadaat te.saamekamapi na haarayitvaa "se.sadine sarvvaanaham utthaapayaami ida.m matprerayitu.h piturabhimata.m|
aha.m yu.smabhyam atiiva yathaartha.m kathayaami yo naro madiiya.m vaaca.m manyate sa kadaacana nidhana.m na drak.syati|
yihuudiiyaastamavadan tva.m bhuutagrasta itiidaaniim avai.sma| ibraahiim bhavi.syadvaadina nca sarvve m.rtaa.h kintu tva.m bhaa.sase yo naro mama bhaaratii.m g.rhlaati sa jaatu nidhaanaasvaada.m na lapsyate|
tadaa kathaamiid.r"sii.m "srutvaa bhinnade"siiyaa aahlaaditaa.h santa.h prabho.h kathaa.m dhanyaa.m dhanyaam avadan, yaavanto lokaa"sca paramaayu.h praaptinimitta.m niruupitaa aasan teे vya"svasan|
ii"svare.na puurvva.m ye prad.r.s.taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya.m ki.m na jaaniitha?
ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|
khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|
hitadaayakaanaa.m vaakyaanaam aadar"saruupe.na matta.h "srutaa.h khrii.s.te yii"sau vi"svaasapremno.h kathaa dhaaraya|
tena sa uktavaan, yathaa, "dyotayi.syaami te naama bhraat.r.naa.m madhyato mama| parantu samite rmadhye kari.sye te pra"sa.msana.m||"
vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|
panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se.su pravaasino ye vikiir.nalokaa.h
aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|
tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|
tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|
tava kriyaa mama gocaraa.h pa"sya tava samiipe .aha.m mukta.m dvaara.m sthaapitavaan tat kenaapi roddhu.m na "sakyate yatastavaalpa.m balamaaste tathaapi tva.m mama vaakya.m paalitavaan mama naamno .asviikaara.m na k.rtavaa.m"sca|