yi"sayiyo yadaa yii"so rmahimaana.m vilokya tasmin kathaamakathayat tadaa bhavi.syadvaakyam iid.r"sa.m prakaa"sayat|
योहन 12:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yo jano maa.m pa"syati sa matprerakamapi pa"syati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यो जनो मां पश्यति स मत्प्रेरकमपि पश्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো জনো মাং পশ্যতি স মৎপ্ৰেৰকমপি পশ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো জনো মাং পশ্যতি স মৎপ্রেরকমপি পশ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ဇနော မာံ ပၑျတိ သ မတ္ပြေရကမပိ ပၑျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO janO mAM pazyati sa matprErakamapi pazyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો જનો માં પશ્યતિ સ મત્પ્રેરકમપિ પશ્યતિ| |
yi"sayiyo yadaa yii"so rmahimaana.m vilokya tasmin kathaamakathayat tadaa bhavi.syadvaakyam iid.r"sa.m prakaa"sayat|
yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|
ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|
ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|
sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|
aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|