pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|
योहन 1:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কোপি মনুজ ঈশ্ৱৰং কদাপি নাপশ্যৎ কিন্তু পিতুঃ ক্ৰোডস্থোঽদ্ৱিতীযঃ পুত্ৰস্তং প্ৰকাশযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কোপি মনুজ ঈশ্ৱরং কদাপি নাপশ্যৎ কিন্তু পিতুঃ ক্রোডস্থোঽদ্ৱিতীযঃ পুত্রস্তং প্রকাশযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကောပိ မနုဇ ဤၑွရံ ကဒါပိ နာပၑျတ် ကိန္တု ပိတုး ကြောဍသ္ထော'ဒွိတီယး ပုတြသ္တံ ပြကာၑယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kOpi manuja IzvaraM kadApi nApazyat kintu pituH krOPasthO'dvitIyaH putrastaM prakAzayat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કોપિ મનુજ ઈશ્વરં કદાપિ નાપશ્યત્ કિન્તુ પિતુઃ ક્રોડસ્થોઽદ્વિતીયઃ પુત્રસ્તં પ્રકાશયત્| |
pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|
pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|
sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|
yi"sayiyo yadaa yii"so rmahimaana.m vilokya tasmin kathaamakathayat tadaa bhavi.syadvaakyam iid.r"sa.m prakaa"sayat|
tato yii"su.h pratyaavaadiit, he philipa yu.smaabhi.h saarddham etaavaddinaani sthitamapi maa.m ki.m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa.m katha.m kathayasi?
yathaaha.m te.su ti.s.thaami tathaa mayi yena premnaa premaakarostat te.su ti.s.thati tadartha.m tava naamaaha.m taan j naapitavaan punarapi j naapayi.syaami|
anyacca tvam etajjagato yaallokaan mahyam adadaa aha.m tebhyastava naamnastattvaj naanam adadaa.m, te tavaivaasan, tva.m taan mahyamadadaa.h, tasmaatte tavopade"sam ag.rhlan|
tubhya.m yathaartha.m kathayaami, vaya.m yad vidmastad vacma.h ya.mcca pa"syaamastasyaiva saak.sya.m dadma.h kintu yu.smaabhirasmaaka.m saak.sitva.m na g.rhyate|
ya ii"svaraad ajaayata ta.m vinaa kopi manu.syo janaka.m naadar"sat kevala.h saeva taatam adraak.siit|
yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|
anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|
amarataayaa advitiiya aakara.h, agamyatejonivaasii, marttyaanaa.m kenaapi na d.r.s.ta.h kenaapi na d.r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa.m| aamen|
ii"svara.h kadaaca kenaapi na d.r.s.ta.h yadyasmaabhi.h paraspara.m prema kriyate tarhii"svaro .asmanmadhye ti.s.thati tasya prema caasmaasu setsyate|
ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?
asmaasvii"svarasya premaitena praakaa"sata yat svaputre.naasmabhya.m jiivanadaanaartham ii"svara.h sviiyam advitiiya.m putra.m jaganmadhya.m pre.sitavaan|
aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|