tasya suto yaakuub tasya suto yuu.saph tasya jaayaa mariyam; tasya garbhe yii"surajani, tameva khrii.s.tam (arthaad abhi.sikta.m) vadanti|
योहन 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama| Más versionesसत्यवेदः। Sanskrit NT in Devanagari स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স ৱাদো মনুষ্যৰূপেণাৱতীৰ্য্য সত্যতানুগ্ৰহাভ্যাং পৰিপূৰ্ণঃ সন্ সাৰ্ধম্ অস্মাভি ৰ্ন্যৱসৎ ততঃ পিতুৰদ্ৱিতীযপুত্ৰস্য যোগ্যো যো মহিমা তং মহিমানং তস্যাপশ্যাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স ৱাদো মনুষ্যরূপেণাৱতীর্য্য সত্যতানুগ্রহাভ্যাং পরিপূর্ণঃ সন্ সার্ধম্ অস্মাভি র্ন্যৱসৎ ততঃ পিতুরদ্ৱিতীযপুত্রস্য যোগ্যো যো মহিমা তং মহিমানং তস্যাপশ্যাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဝါဒေါ မနုၐျရူပေဏာဝတီရျျ သတျတာနုဂြဟာဘျာံ ပရိပူရ္ဏး သန် သာရ္ဓမ် အသ္မာဘိ ရ္နျဝသတ် တတး ပိတုရဒွိတီယပုတြသျ ယောဂျော ယော မဟိမာ တံ မဟိမာနံ တသျာပၑျာမ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ વાદો મનુષ્યરૂપેણાવતીર્ય્ય સત્યતાનુગ્રહાભ્યાં પરિપૂર્ણઃ સન્ સાર્ધમ્ અસ્માભિ ર્ન્યવસત્ તતઃ પિતુરદ્વિતીયપુત્રસ્ય યોગ્યો યો મહિમા તં મહિમાનં તસ્યાપશ્યામ| |
tasya suto yaakuub tasya suto yuu.saph tasya jaayaa mariyam; tasya garbhe yii"surajani, tameva khrii.s.tam (arthaad abhi.sikta.m) vadanti|
sarvve.saa.m lokaanaa.m mahaanandajanakam ima.m ma"ngalav.rttaanta.m yu.smaan j naapayaami|
saa ta.m prathamasuta.m praaso.s.ta kintu tasmin vaasag.rhe sthaanaabhaavaad baalaka.m vastre.na ve.s.tayitvaa go"saalaayaa.m sthaapayaamaasa|
tadaa pitaraadaya.h svasya sa"ngino nidrayaak.r.s.taa aasan kintu jaagaritvaa tasya tejastena saarddham utti.s.thantau janau ca dad.r"su.h|
aadau vaada aasiit sa ca vaada ii"svare.na saardhamaasiit sa vaada.h svayamii"svara eva|
tadaa yii"suravaadiit, yadi vi"svasi.si tarhii"svarasya mahimaprakaa"sa.m drak.syasi kathaamimaa.m ki.m tubhya.m naakathaya.m?
yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|
tato yii"su.h pratyaavaadiit, he philipa yu.smaabhi.h saarddham etaavaddinaani sthitamapi maa.m ki.m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa.m katha.m kathayasi?
yathaavayorekatva.m tathaa te.saamapyekatva.m bhavatu te.svaha.m mayi ca tvam ittha.m te.saa.m sampuur.namekatva.m bhavatu, tva.m preritavaan tva.m mayi yathaa priiyase ca tathaa te.svapi priitavaan etadyathaa jagato lokaa jaananti
he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|
tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|
ittha.m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana.m praakaa"sayat tata.h "si.syaastasmin vya"svasan|
ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|
ataeva ya.h ka"scit tasmin vi"svasiti sa da.n.daarho na bhavati kintu ya.h ka"scit tasmin na vi"svasiti sa idaaniimeva da.n.daarho bhavati,yata.h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya.m na karoti|
yajjiivanabhak.sya.m svargaadaagacchat sohameva ida.m bhak.sya.m yo jano bhu"nktte sa nityajiivii bhavi.syati| puna"sca jagato jiivanaarthamaha.m yat svakiiyapi"sita.m daasyaami tadeva mayaa vitarita.m bhak.syam|
mama vaakye yadi yuuyam aasthaa.m kurutha tarhi mama "si.syaa bhuutvaa satyatva.m j naasyatha tata.h satyatayaa yu.smaaka.m mok.so bhavi.syati|
ida.m yadvacana.m dvitiiyagiite likhitamaaste tad yii"sorutthaanena te.saa.m santaanaa ye vayam asmaaka.m sannidhau tena pratyak.sii k.rta.m, yu.smaan ima.m susa.mvaada.m j naapayaami|
yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|
tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h|
aadya.h puru.se m.rda utpannatvaat m.r.nmayo dvitiiya"sca puru.sa.h svargaad aagata.h prabhu.h|
tata.h sa maamuktavaan mamaanugrahastava sarvvasaadhaka.h, yato daurbbalyaat mama "sakti.h puur.nataa.m gacchatiiti| ata.h khrii.s.tasya "sakti ryanmaam aa"srayati tadartha.m svadaurbbalyena mama "slaaghana.m sukhada.m|
sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,
apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|
sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|
yato duutaanaa.m madhye kadaacidii"svare.neda.m ka ukta.h? yathaa, "madiiyatanayo .asi tvam adyaiva janito mayaa|" puna"sca "aha.m tasya pitaa bhavi.syaami sa ca mama putro bhavi.syati|"
etatkaara.naat khrii.s.tena jagat pravi"syedam ucyate, yathaa, "ne.s.tvaa bali.m na naivedya.m deho me nirmmitastvayaa|
yata.h paavaka.h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto.h sa taan bhraat.rn vaditu.m na lajjate|
evamprakaare.na khrii.s.to.api mahaayaajakatva.m grahiitu.m sviiyagaurava.m svaya.m na k.rtavaan, kintu "madiiyatanayo.asi tvam adyaiva janito mayeti" vaaca.m yasta.m bhaa.sitavaan sa eva tasya gaurava.m k.rtavaan|
asmaasvii"svarasya premaitena praakaa"sata yat svaputre.naasmabhya.m jiivanadaanaartham ii"svara.h sviiyam advitiiya.m putra.m jaganmadhya.m pre.sitavaan|
yato bahava.h prava ncakaa jagat pravi"sya yii"sukhrii.s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka.h khrii.s.taari"scaasti|
anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati|