La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




याकूब 3:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

he mama bhraatara.h, u.dumbarataru.h ki.m jitaphalaani draak.saalataa vaa kim u.dumbaraphalaani phalitu.m "saknoti? tadvad eka.h prasrava.no lava.nami.s.te toye nirgamayitu.m na "saknoti|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে মম ভ্ৰাতৰঃ, উডুম্বৰতৰুঃ কিং জিতফলানি দ্ৰাক্ষালতা ৱা কিম্ উডুম্বৰফলানি ফলিতুং শক্নোতি? তদ্ৱদ্ একঃ প্ৰস্ৰৱণো লৱণমিষ্টে তোযে নিৰ্গমযিতুং ন শক্নোতি|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে মম ভ্রাতরঃ, উডুম্বরতরুঃ কিং জিতফলানি দ্রাক্ষালতা ৱা কিম্ উডুম্বরফলানি ফলিতুং শক্নোতি? তদ্ৱদ্ একঃ প্রস্রৱণো লৱণমিষ্টে তোযে নির্গমযিতুং ন শক্নোতি|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ မမ ဘြာတရး, ဥဍုမ္ဗရတရုး ကိံ ဇိတဖလာနိ ဒြာက္ၐာလတာ ဝါ ကိမ် ဥဍုမ္ဗရဖလာနိ ဖလိတုံ ၑက္နောတိ? တဒွဒ် ဧကး ပြသြဝဏော လဝဏမိၐ္ဋေ တောယေ နိရ္ဂမယိတုံ န ၑက္နောတိ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAni drAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvad EkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે મમ ભ્રાતરઃ, ઉડુમ્બરતરુઃ કિં જિતફલાનિ દ્રાક્ષાલતા વા કિમ્ ઉડુમ્બરફલાનિ ફલિતું શક્નોતિ? તદ્વદ્ એકઃ પ્રસ્રવણો લવણમિષ્ટે તોયે નિર્ગમયિતું ન શક્નોતિ|

Ver Capítulo
Otras versiones



याकूब 3:12
11 Referencias Cruzadas  

paadapa.m yadi bhadra.m vadatha, tarhi tasya phalamapi saadhu vaktavya.m, yadi ca paadapa.m asaadhu.m vadatha, tarhi tasya phalamapyasaadhu vaktavya.m; yata.h sviiyasviiyaphalena paadapa.h pariciiyate|


tato maargapaar"sva u.dumbarav.rk.sameka.m vilokya tatsamiipa.m gatvaa patraa.ni vinaa kimapi na praapya ta.m paadapa.m provaaca, adyaarabhya kadaapi tvayi phala.m na bhavatu; tena tatk.sa.naat sa u.dumbaramaahiiruha.h "su.skataa.m gata.h|


prasrava.na.h kim ekasmaat chidraat mi.s.ta.m tikta nca toya.m nirgamayati?