La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




इब्रानियों 8:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

te tu svargiiyavastuunaa.m d.r.s.taantena chaayayaa ca sevaamanuti.s.thanti yato muusasi duu.sya.m saadhayitum udyate satii"svarastadeva tamaadi.s.tavaan phalata.h sa tamuktavaan, yathaa, "avadhehi girau tvaa.m yadyannidar"sana.m dar"sita.m tadvat sarvvaa.ni tvayaa kriyantaa.m|"

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां।"

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তে তু স্ৱৰ্গীযৱস্তূনাং দৃষ্টান্তেন ছাযযা চ সেৱামনুতিষ্ঠন্তি যতো মূসসি দূষ্যং সাধযিতুম্ উদ্যতে সতীশ্ৱৰস্তদেৱ তমাদিষ্টৱান্ ফলতঃ স তমুক্তৱান্, যথা, "অৱধেহি গিৰৌ ৎৱাং যদ্যন্নিদৰ্শনং দৰ্শিতং তদ্ৱৎ সৰ্ৱ্ৱাণি ৎৱযা ক্ৰিযন্তাং| "

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তে তু স্ৱর্গীযৱস্তূনাং দৃষ্টান্তেন ছাযযা চ সেৱামনুতিষ্ঠন্তি যতো মূসসি দূষ্যং সাধযিতুম্ উদ্যতে সতীশ্ৱরস্তদেৱ তমাদিষ্টৱান্ ফলতঃ স তমুক্তৱান্, যথা, "অৱধেহি গিরৌ ৎৱাং যদ্যন্নিদর্শনং দর্শিতং তদ্ৱৎ সর্ৱ্ৱাণি ৎৱযা ক্রিযন্তাং| "

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေ တု သွရ္ဂီယဝသ္တူနာံ ဒၖၐ္ဋာန္တေန ဆာယယာ စ သေဝါမနုတိၐ္ဌန္တိ ယတော မူသသိ ဒူၐျံ သာဓယိတုမ် ဥဒျတေ သတီၑွရသ္တဒေဝ တမာဒိၐ္ဋဝါန် ဖလတး သ တမုက္တဝါန်, ယထာ, "အဝဓေဟိ ဂိရော် တွာံ ယဒျန္နိဒရ္ၑနံ ဒရ္ၑိတံ တဒွတ် သရွွာဏိ တွယာ ကြိယန္တာံ၊ "

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tE tu svargIyavastUnAM dRSTAntEna chAyayA ca sEvAmanutiSThanti yatO mUsasi dUSyaM sAdhayitum udyatE satIzvarastadEva tamAdiSTavAn phalataH sa tamuktavAn, yathA, "avadhEhi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANi tvayA kriyantAM|"

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તે તુ સ્વર્ગીયવસ્તૂનાં દૃષ્ટાન્તેન છાયયા ચ સેવામનુતિષ્ઠન્તિ યતો મૂસસિ દૂષ્યં સાધયિતુમ્ ઉદ્યતે સતીશ્વરસ્તદેવ તમાદિષ્ટવાન્ ફલતઃ સ તમુક્તવાન્, યથા, "અવધેહિ ગિરૌ ત્વાં યદ્યન્નિદર્શનં દર્શિતં તદ્વત્ સર્વ્વાણિ ત્વયા ક્રિયન્તાં| "

Ver Capítulo
Otras versiones



इब्रानियों 8:5
18 Referencias Cruzadas  

pa"scaad herod raajasya samiipa.m punarapi gantu.m svapna ii"svare.na ni.siddhaa.h santo .anyena pathaa te nijade"sa.m prati pratasthire|


apara nca yannidar"sanam apa"syastadanusaare.na duu.sya.m nirmmaahi yasmin ii"svaro muusaam etadvaakya.m babhaa.se tat tasya niruupita.m saak.syasvaruupa.m duu.syam asmaaka.m puurvvapuru.sai.h saha praantare tasthau|


yata etaani chaayaasvaruupaa.ni kintu satyaa muurtti.h khrii.s.ta.h|


vyavasthaa bhavi.syanma"ngalaanaa.m chaayaasvaruupaa na ca vastuunaa.m muurttisvaruupaa tato heto rnitya.m diiyamaanairekavidhai rvaar.sikabalibhi.h "sara.naagatalokaan siddhaan karttu.m kadaapi na "saknoti|


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


ye da.syasya sevaa.m kurvvanti te yasyaa dravyabhojanasyaanadhikaari.nastaad.r"sii yaj navedirasmaakam aaste|


tacca duu.sya.m varttamaanasamayasya d.r.s.taanta.h, yato heto.h saamprata.m sa.m"sodhanakaala.m yaavad yanniruupita.m tadanusaaraat sevaakaari.no maanasikasiddhikara.ne.asamarthaabhi.h


tadanantara.m mayi niriik.samaa.ne sati svarge saak.syaavaasasya mandirasya dvaara.m mukta.m|