yasmaad yena yaacyate, tena labhyate; yena m.rgyate tenodde"sa.h praapyate; yena ca dvaaram aahanyate, tatk.rte dvaara.m mocyate|
इब्रानियों 7:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script apara.m da"samaa.m"sagraahii levirapiibraahiimdvaaraa da"samaa.m"sa.m dattavaan etadapi kathayitu.m "sakyate| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरं दशमांशग्राही लेविरपीब्राहीम्द्वारा दशमांशं दत्तवान् एतदपि कथयितुं शक्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং দশমাংশগ্ৰাহী লেৱিৰপীব্ৰাহীম্দ্ৱাৰা দশমাংশং দত্তৱান্ এতদপি কথযিতুং শক্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং দশমাংশগ্রাহী লেৱিরপীব্রাহীম্দ্ৱারা দশমাংশং দত্তৱান্ এতদপি কথযিতুং শক্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ဒၑမာံၑဂြာဟီ လေဝိရပီဗြာဟီမ္ဒွါရာ ဒၑမာံၑံ ဒတ္တဝါန် ဧတဒပိ ကထယိတုံ ၑကျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM dazamAMzagrAhI lEvirapIbrAhImdvArA dazamAMzaM dattavAn Etadapi kathayituM zakyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં દશમાંશગ્રાહી લેવિરપીબ્રાહીમ્દ્વારા દશમાંશં દત્તવાન્ એતદપિ કથયિતું શક્યતે| |
yasmaad yena yaacyate, tena labhyate; yena m.rgyate tenodde"sa.h praapyate; yena ca dvaaram aahanyate, tatk.rte dvaara.m mocyate|
tathaa sati, ekena maanu.se.na paapa.m paapena ca mara.na.m jagatii.m praavi"sat apara.m sarvve.saa.m paapitvaat sarvve maanu.saa m.rte rnighnaa abhavat|
yato yadaa malkii.sedak tasya pitara.m saak.saat k.rtavaan tadaanii.m sa levi.h pitururasyaasiit|
ataevaasmaaka.m puurvvapuru.sa ibraahiim yasmai lu.thitadravyaa.naa.m da"samaa.m"sa.m dattavaan sa kiid.rk mahaan tad aalocayata|
aparam idaanii.m ye da"samaa.m"sa.m g.rhlanti te m.rtyoradhiinaa maanavaa.h kintu tadaanii.m yo g.rhiitavaan sa jiivatiitipramaa.napraapta.h|