kiyatkaalarat param asya jagato lokaa maa.m puna rna drak.syanti kintu yuuya.m drak.syatha;aha.m jiivi.syaami tasmaat kaara.naad yuuyamapi jiivi.syatha|
इब्रानियों 7:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script aparam idaanii.m ye da"samaa.m"sa.m g.rhlanti te m.rtyoradhiinaa maanavaa.h kintu tadaanii.m yo g.rhiitavaan sa jiivatiitipramaa.napraapta.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरम् इदानीं ये दशमांशं गृह्लन्ति ते मृत्योरधीना मानवाः किन्तु तदानीं यो गृहीतवान् स जीवतीतिप्रमाणप्राप्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ ইদানীং যে দশমাংশং গৃহ্লন্তি তে মৃত্যোৰধীনা মানৱাঃ কিন্তু তদানীং যো গৃহীতৱান্ স জীৱতীতিপ্ৰমাণপ্ৰাপ্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ ইদানীং যে দশমাংশং গৃহ্লন্তি তে মৃত্যোরধীনা মানৱাঃ কিন্তু তদানীং যো গৃহীতৱান্ স জীৱতীতিপ্রমাণপ্রাপ্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် ဣဒါနီံ ယေ ဒၑမာံၑံ ဂၖဟ္လန္တိ တေ မၖတျောရဓီနာ မာနဝါး ကိန္တု တဒါနီံ ယော ဂၖဟီတဝါန် သ ဇီဝတီတိပြမာဏပြာပ္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam idAnIM yE dazamAMzaM gRhlanti tE mRtyOradhInA mAnavAH kintu tadAnIM yO gRhItavAn sa jIvatItipramANaprAptaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ ઇદાનીં યે દશમાંશં ગૃહ્લન્તિ તે મૃત્યોરધીના માનવાઃ કિન્તુ તદાનીં યો ગૃહીતવાન્ સ જીવતીતિપ્રમાણપ્રાપ્તઃ| |
kiyatkaalarat param asya jagato lokaa maa.m puna rna drak.syanti kintu yuuya.m drak.syatha;aha.m jiivi.syaami tasmaat kaara.naad yuuyamapi jiivi.syatha|
yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|
tadanusaaraad ye "srutvaa tasya kathaa.m na g.rhiitavantaste ke? ki.m muusasaa misarade"saad aagataa.h sarvve lokaa nahi?
tadvad anyagiite.apiidamukta.m, tva.m malkii.sedaka.h "sre.nyaa.m yaajako.asi sadaatana.h|
tatraivaasmaakam agrasaro yii"su.h pravi"sya malkii.sedaka.h "sre.nyaa.m nityasthaayii yaajako.abhavat|
apara.m da"samaa.m"sagraahii levirapiibraahiimdvaaraa da"samaa.m"sa.m dattavaan etadapi kathayitu.m "sakyate|
aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|