इब्रानियों 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadvad anyagiite.apiidamukta.m, tva.m malkii.sedaka.h "sre.nyaa.m yaajako.asi sadaatana.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तद्वद् अन्यगीतेऽपीदमुक्तं, त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱদ্ অন্যগীতেঽপীদমুক্তং, ৎৱং মল্কীষেদকঃ শ্ৰেণ্যাং যাজকোঽসি সদাতনঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱদ্ অন্যগীতেঽপীদমুক্তং, ৎৱং মল্কীষেদকঃ শ্রেণ্যাং যাজকোঽসি সদাতনঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွဒ် အနျဂီတေ'ပီဒမုက္တံ, တွံ မလ္ကီၐေဒကး ၑြေဏျာံ ယာဇကော'သိ သဒါတနး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvad anyagItE'pIdamuktaM, tvaM malkISEdakaH zrENyAM yAjakO'si sadAtanaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વદ્ અન્યગીતેઽપીદમુક્તં, ત્વં મલ્કીષેદકઃ શ્રેણ્યાં યાજકોઽસિ સદાતનઃ| |
tatraivaasmaakam agrasaro yii"su.h pravi"sya malkii.sedaka.h "sre.nyaa.m nityasthaayii yaajako.abhavat|
apara.m yasya sambandhe lokaa vyavasthaa.m labdhavantastena leviiyayaajakavarge.na yadi siddhi.h samabhavi.syat tarhi haaro.nasya "sre.nyaa madhyaad yaajaka.m na niruupye"svare.na malkii.sedaka.h "sre.nyaa madhyaad aparasyaikasya yaajakasyotthaapana.m kuta aava"syakam abhavi.syat?
tasya spa.s.tataram apara.m pramaa.namida.m yat malkii.sedaka.h saad.r"syavataapare.na taad.r"sena yaajakenodetavya.m,
yata ii"svara ida.m saak.sya.m dattavaan, yathaa, "tva.m maklii.sedaka.h "sre.nyaa.m yaajako.asi sadaatana.h|"
yataste "sapatha.m vinaa yaajakaa jaataa.h kintvasau "sapathena jaata.h yata.h sa idamukta.h, yathaa,
apara.m tasya pitaa maataa va.m"sasya nir.naya aayu.sa aarambho jiivanasya "se.sa"scaite.saam abhaavo bhavati, ittha.m sa ii"svaraputrasya sad.r"siik.rta.h, sa tvanantakaala.m yaavad yaajakasti.s.thati|
aparam idaanii.m ye da"samaa.m"sa.m g.rhlanti te m.rtyoradhiinaa maanavaa.h kintu tadaanii.m yo g.rhiitavaan sa jiivatiitipramaa.napraapta.h|