La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




इफिसियों 2:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

यतस्तस्माद् उभयपक्षीया वयम् एकेनात्मना पितुः समीपं गमनाय सामर्थ्यं प्राप्तवन्तः।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতস্তস্মাদ্ উভযপক্ষীযা ৱযম্ একেনাত্মনা পিতুঃ সমীপং গমনায সামৰ্থ্যং প্ৰাপ্তৱন্তঃ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতস্তস্মাদ্ উভযপক্ষীযা ৱযম্ একেনাত্মনা পিতুঃ সমীপং গমনায সামর্থ্যং প্রাপ্তৱন্তঃ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတသ္တသ္မာဒ် ဥဘယပက္ၐီယာ ဝယမ် ဧကေနာတ္မနာ ပိတုး သမီပံ ဂမနာယ သာမရ္ထျံ ပြာပ္တဝန္တး၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતસ્તસ્માદ્ ઉભયપક્ષીયા વયમ્ એકેનાત્મના પિતુઃ સમીપં ગમનાય સામર્થ્યં પ્રાપ્તવન્તઃ|

Ver Capítulo
Otras versiones



इफिसियों 2:18
26 Referencias Cruzadas  

ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


ato yii"su.h punarakathayat, yu.smaanaaha.m yathaarthatara.m vyaaharaami, me.sag.rhasya dvaaram ahameva|


ahameva dvaarasvaruupa.h, mayaa ya.h ka"scita pravi"sati sa rak.saa.m praapsyati tathaa bahiranta"sca gamanaagamane k.rtvaa cara.nasthaana.m praapsyati|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya.m sarvve majjanenaikenaatmanaikadehiik.rtaa.h sarvve caikaatmabhuktaa abhavaama|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


praaptavantastamasmaaka.m prabhu.m yii"su.m khrii.s.tamadhi sa kaalaavasthaayaa.h puurvva.m ta.m manoratha.m k.rtavaan|


ato heto.h svargap.rthivyo.h sthita.h k.rtsno va.m"so yasya naamnaa vikhyaatastam


yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa.h|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


ya"sca pitaa tejovaasinaa.m pavitralokaanaam adhikaarasyaa.m"sitvaayaasmaan yogyaan k.rtavaan ta.m yad dhanya.m vadeta varam ena.m yaacaamahe|


yayaa ca vayam ii"svarasya nika.tavarttino bhavaama etaad.r"sii "sre.s.thapratyaa"saa sa.msthaapyate|


tayaa vaya.m pitaram ii"svara.m dhanya.m vadaama.h, tayaa ce"svarasya saad.r"sye s.r.s.taan maanavaan "sapaama.h|


apara nca yo vinaapak.sapaatam ekaikamaanu.sasya karmmaanusaaraad vicaara.m karoti sa yadi yu.smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu.smaabhi rbhiityaa yaapyataa.m|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


kintu he priyatamaa.h, yuuya.m sve.saam atipavitravi"svaase niciiyamaanaa.h pavitre.naatmanaa praarthanaa.m kurvvanta