La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




कुलुस्सियों 1:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতো ভিন্নজাতীযানাং মধ্যে তৎ নিগূঢৱাক্যং কীদৃগ্গৌৰৱনিধিসম্বলিতং তৎ পৱিত্ৰলোকান্ জ্ঞাপযিতুম্ ঈশ্ৱৰোঽভ্যলষৎ| যুষ্মন্মধ্যৱৰ্ত্তী খ্ৰীষ্ট এৱ স নিধি ৰ্গৈৰৱাশাভূমিশ্চ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতো ভিন্নজাতীযানাং মধ্যে তৎ নিগূঢৱাক্যং কীদৃগ্গৌরৱনিধিসম্বলিতং তৎ পৱিত্রলোকান্ জ্ঞাপযিতুম্ ঈশ্ৱরোঽভ্যলষৎ| যুষ্মন্মধ্যৱর্ত্তী খ্রীষ্ট এৱ স নিধি র্গৈরৱাশাভূমিশ্চ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော ဘိန္နဇာတီယာနာံ မဓျေ တတ် နိဂူဎဝါကျံ ကီဒၖဂ္ဂော်ရဝနိဓိသမ္ဗလိတံ တတ် ပဝိတြလောကာန် ဇ္ဉာပယိတုမ် ဤၑွရော'ဘျလၐတ်၊ ယုၐ္မန္မဓျဝရ္တ္တီ ခြီၐ္ဋ ဧဝ သ နိဓိ ရ္ဂဲရဝါၑာဘူမိၑ္စ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતો ભિન્નજાતીયાનાં મધ્યે તત્ નિગૂઢવાક્યં કીદૃગ્ગૌરવનિધિસમ્બલિતં તત્ પવિત્રલોકાન્ જ્ઞાપયિતુમ્ ઈશ્વરોઽભ્યલષત્| યુષ્મન્મધ્યવર્ત્તી ખ્રીષ્ટ એવ સ નિધિ ર્ગૈરવાશાભૂમિશ્ચ|

Ver Capítulo
Otras versiones



कुलुस्सियों 1:27
39 Referencias Cruzadas  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


ata etasmin pa"sya tasmin vaa pa"sya, iti vaakya.m lokaa vaktu.m na "sak.syanti, ii"svarasya raajatva.m yu.smaakam antarevaaste|


etajjagato lokaasta.m grahiitu.m na "saknuvanti yataste ta.m naapa"syan naajana.m"sca kintu yuuya.m jaaniitha yato heto.h sa yu.smaakamanta rnivasati yu.smaaka.m madhye sthaasyati ca|


pitaryyahamasmi mayi ca yuuya.m stha, tathaaha.m yu.smaasvasmi tadapi tadaa j naasyatha|


tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|


yathaaha.m te.su ti.s.thaami tathaa mayi yena premnaa premaakarostat te.su ti.s.thati tadartha.m tava naamaaha.m taan j naapitavaan punarapi j naapayi.syaami|


yo jano madiiya.m palala.m svaadati madiiya.m rudhira nca pivati sa mayi vasati tasminnaha nca vasaami|


aho ii"svarasya j naanabuddhiruupayo rdhanayo.h kiid.rk praacuryya.m| tasya raaja"saasanasya tattva.m kiid.rg apraapya.m| tasya maargaa"sca kiid.rg anupalak.syaa.h|


apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


yadi khrii.s.to yu.smaan adhiti.s.thati tarhi paapam uddi"sya "sariira.m m.rta.m kintu pu.nyamuddi"syaatmaa jiivati|


apara nca vibhavapraaptyartha.m puurvva.m niyuktaanyanugrahapaatraa.ni prati nijavibhavasya baahulya.m prakaa"sayitu.m kevalayihuudinaa.m nahi bhinnade"sinaamapi madhyaad


yuuyam ii"svarasya mandira.m yu.smanmadhye ce"svarasyaatmaa nivasatiiti ki.m na jaaniitha?


ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


ii"svarasya mandire.na saha vaa devapratimaanaa.m kaa tulanaa? amarasye"svarasya mandira.m yuuyameva| ii"svare.na tadukta.m yathaa, te.saa.m madhye.aha.m svaavaasa.m nidhaasyaami te.saa.m madhye ca yaataayaata.m kurvvan te.saam ii"svaro bhavi.syaami te ca mallokaa bhavi.syanti|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


he mama baalakaa.h, yu.smadanta ryaavat khrii.s.to muurtimaan na bhavati taavad yu.smatkaara.naat puna.h prasavavedaneva mama vedanaa jaayate|


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


yuuyamapi tatra sa.mgrathyamaanaa aatmane"svarasya vaasasthaana.m bhavatha|


mame"svaro.api khrii.s.tena yii"sunaa svakiiyavibhavanidhita.h prayojaniiya.m sarvvavi.saya.m puur.naruupa.m yu.smabhya.m deyaat|


yuuya.m tasyaa bhaavisampado vaarttaa.m yayaa susa.mvaadaruupi.nyaa satyavaa.nyaa j naapitaa.h


yato vidyaaj naanayo.h sarvve nidhaya.h khrii.s.te guptaa.h santi|


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


asmaaka.m traa.nakartturii"svarasyaasmaaka.m pratyaa"saabhuume.h prabho ryii"sukhrii.s.tasya caaj naanusaarato yii"sukhrii.s.tasya prerita.h paula.h svakiiya.m satya.m dharmmaputra.m tiimathiya.m prati patra.m likhati|


saa pratyaa"saasmaaka.m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara.m pravi.s.taa|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


pa"syaaha.m dvaari ti.s.than tad aahanmi yadi ka"scit mama rava.m "srutvaa dvaara.m mocayati tarhyaha.m tasya sannidhi.m pravi"sya tena saarddha.m bhok.sye so .api mayaa saarddha.m bhok.syate|