La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




कुलुस्सियों 1:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

sa caad.r"syasye"svarasya pratimuurti.h k.rtsnaayaa.h s.r.s.teraadikarttaa ca|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স চাদৃশ্যস্যেশ্ৱৰস্য প্ৰতিমূৰ্তিঃ কৃৎস্নাযাঃ সৃষ্টেৰাদিকৰ্ত্তা চ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স চাদৃশ্যস্যেশ্ৱরস্য প্রতিমূর্তিঃ কৃৎস্নাযাঃ সৃষ্টেরাদিকর্ত্তা চ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ စာဒၖၑျသျေၑွရသျ ပြတိမူရ္တိး ကၖတ္သ္နာယား သၖၐ္ဋေရာဒိကရ္တ္တာ စ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa cAdRzyasyEzvarasya pratimUrtiH kRtsnAyAH sRSTErAdikarttA ca|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ ચાદૃશ્યસ્યેશ્વરસ્ય પ્રતિમૂર્તિઃ કૃત્સ્નાયાઃ સૃષ્ટેરાદિકર્ત્તા ચ|

Ver Capítulo
Otras versiones



कुलुस्सियों 1:15
23 Referencias Cruzadas  

aadau vaada aasiit sa ca vaada ii"svare.na saardhamaasiit sa vaada.h svayamii"svara eva|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


kopi manuja ii"svara.m kadaapi naapa"syat kintu pitu.h kro.dastho.advitiiya.h putrasta.m prakaa"sayat|


tato yii"su.h pratyaavaadiit, he philipa yu.smaabhi.h saarddham etaavaddinaani sthitamapi maa.m ki.m na pratyabhijaanaasi? yo jano maam apa"syat sa pitaramapyapa"syat tarhi pitaram asmaan dar"sayeti kathaa.m katha.m kathayasi?


yaad.r"saani karmmaa.ni kenaapi kadaapi naakriyanta taad.r"saani karmmaa.ni yadi te.saa.m saak.saad aha.m naakari.sya.m tarhi te.saa.m paapa.m naabhavi.syat kintvadhunaa te d.r.s.tvaapi maa.m mama pitara ncaarttiiyanta|


ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


sa ii"svararuupii san svakiiyaam ii"svaratulyataa.m "slaaghaaspada.m naamanyata,


yata.h so.asmaan timirasya kartt.rtvaad uddh.rtya svakiiyasya priyaputrasya raajye sthaapitavaan|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


amarataayaa advitiiya aakara.h, agamyatejonivaasii, marttyaanaa.m kenaapi na d.r.s.ta.h kenaapi na d.r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa.m| aamen|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


apara.m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta.m, yathaa, "ii"svarasya sakalai rduutaire.sa eva pra.namyataa.m|"


apara.m sa vi"svaasena raaj na.h krodhaat na bhiitvaa misarade"sa.m paritatyaaja, yatastenaad.r"sya.m viik.samaa.neneva dhairyyam aalambi|


apara nca laayadikeyaasthasamite rduuta.m pratiida.m likha, ya aamen arthato vi"svaasya.h satyamaya"sca saak.sii, ii"svarasya s.r.s.teraadi"scaasti sa eva bhaa.sate|