te sarvva ii"svare.na "sik.sitaa bhavi.syanti bhavi.syadvaadinaa.m granthe.su lipiritthamaaste ato ya.h ka"scit pitu.h sakaa"saat "srutvaa "sik.sate sa eva mama samiipam aagami.syati|
प्रेरिता 7:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasmaad ii"svaraste.saa.m prati vimukha.h san aakaa"sastha.m jyotirga.na.m puujayitu.m tebhyo.anumati.m dadau, yaad.r"sa.m bhavi.syadvaadinaa.m granthe.su likhitamaaste, yathaa, israayeliiyava.m"saa re catvaari.m"satsamaan puraa| mahati praantare sa.msthaa yuuyantu yaani ca| balihomaadikarmmaa.ni k.rtavantastu taani ki.m| maa.m samuddi"sya yu.smaabhi.h prak.rtaaniiti naiva ca| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्माद् ईश्वरस्तेषां प्रति विमुखः सन् आकाशस्थं ज्योतिर्गणं पूजयितुं तेभ्योऽनुमतिं ददौ, यादृशं भविष्यद्वादिनां ग्रन्थेषु लिखितमास्ते, यथा, इस्रायेलीयवंशा रे चत्वारिंशत्समान् पुरा। महति प्रान्तरे संस्था यूयन्तु यानि च। बलिहोमादिकर्म्माणि कृतवन्तस्तु तानि किं। मां समुद्दिश्य युष्माभिः प्रकृतानीति नैव च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ ঈশ্ৱৰস্তেষাং প্ৰতি ৱিমুখঃ সন্ আকাশস্থং জ্যোতিৰ্গণং পূজযিতুং তেভ্যোঽনুমতিং দদৌ, যাদৃশং ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেষু লিখিতমাস্তে, যথা, ইস্ৰাযেলীযৱংশা ৰে চৎৱাৰিংশৎসমান্ পুৰা| মহতি প্ৰান্তৰে সংস্থা যূযন্তু যানি চ| বলিহোমাদিকৰ্ম্মাণি কৃতৱন্তস্তু তানি কিং| মাং সমুদ্দিশ্য যুষ্মাভিঃ প্ৰকৃতানীতি নৈৱ চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ ঈশ্ৱরস্তেষাং প্রতি ৱিমুখঃ সন্ আকাশস্থং জ্যোতির্গণং পূজযিতুং তেভ্যোঽনুমতিং দদৌ, যাদৃশং ভৱিষ্যদ্ৱাদিনাং গ্রন্থেষু লিখিতমাস্তে, যথা, ইস্রাযেলীযৱংশা রে চৎৱারিংশৎসমান্ পুরা| মহতি প্রান্তরে সংস্থা যূযন্তু যানি চ| বলিহোমাদিকর্ম্মাণি কৃতৱন্তস্তু তানি কিং| মাং সমুদ্দিশ্য যুষ্মাভিঃ প্রকৃতানীতি নৈৱ চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် ဤၑွရသ္တေၐာံ ပြတိ ဝိမုခး သန် အာကာၑသ္ထံ ဇျောတိရ္ဂဏံ ပူဇယိတုံ တေဘျော'နုမတိံ ဒဒေါ်, ယာဒၖၑံ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိခိတမာသ္တေ, ယထာ, ဣသြာယေလီယဝံၑာ ရေ စတွာရိံၑတ္သမာန် ပုရာ၊ မဟတိ ပြာန္တရေ သံသ္ထာ ယူယန္တု ယာနိ စ၊ ဗလိဟောမာဒိကရ္မ္မာဏိ ကၖတဝန္တသ္တု တာနိ ကိံ၊ မာံ သမုဒ္ဒိၑျ ယုၐ္မာဘိး ပြကၖတာနီတိ နဲဝ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd IzvarastESAM prati vimukhaH san AkAzasthaM jyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaM bhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzA rE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ ઈશ્વરસ્તેષાં પ્રતિ વિમુખઃ સન્ આકાશસ્થં જ્યોતિર્ગણં પૂજયિતું તેભ્યોઽનુમતિં દદૌ, યાદૃશં ભવિષ્યદ્વાદિનાં ગ્રન્થેષુ લિખિતમાસ્તે, યથા, ઇસ્રાયેલીયવંશા રે ચત્વારિંશત્સમાન્ પુરા| મહતિ પ્રાન્તરે સંસ્થા યૂયન્તુ યાનિ ચ| બલિહોમાદિકર્મ્માણિ કૃતવન્તસ્તુ તાનિ કિં| માં સમુદ્દિશ્ય યુષ્માભિઃ પ્રકૃતાનીતિ નૈવ ચ| |
te sarvva ii"svare.na "sik.sitaa bhavi.syanti bhavi.syadvaadinaa.m granthe.su lipiritthamaaste ato ya.h ka"scit pitu.h sakaa"saat "srutvaa "sik.sate sa eva mama samiipam aagami.syati|
apara nca| avaj naakaari.no lokaa"scak.surunmiilya pa"syata| tathaivaasambhava.m j naatvaa syaata yuuya.m vilajjitaa.h| yato yu.smaasu ti.s.thatsu kari.sye karmma taad.r"sa.m| yenaiva tasya v.rttaante yu.smabhya.m kathite.api hi| yuuya.m na tantu v.rttaanta.m pratye.syatha kadaacana||
sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari.m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa.nyadbhutaani karmmaa.ni lak.sa.naani ca dar"sayitvaa taan bahi.h k.rtvaa samaaninaaya|
yu.smaaka.m pitarastatra matpariik.saam akurvvata| kurvvadbhi rme.anusandhaana.m tairad.r"syanta matkriyaa.h| catvaari.m"satsamaa yaavat kruddhvaahantu tadanvaye|