La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रेरिता 27:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

yato yasye"svarasya loko.aha.m ya ncaaha.m paricaraami tadiiya eko duuto hyo raatrau mamaantike ti.s.than kathitavaan,

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতো যস্যেশ্ৱৰস্য লোকোঽহং যঞ্চাহং পৰিচৰামি তদীয একো দূতো হ্যো ৰাত্ৰৌ মমান্তিকে তিষ্ঠন্ কথিতৱান্,

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতো যস্যেশ্ৱরস্য লোকোঽহং যঞ্চাহং পরিচরামি তদীয একো দূতো হ্যো রাত্রৌ মমান্তিকে তিষ্ঠন্ কথিতৱান্,

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော ယသျေၑွရသျ လောကော'ဟံ ယဉ္စာဟံ ပရိစရာမိ တဒီယ ဧကော ဒူတော ဟျော ရာတြော် မမာန္တိကေ တိၐ္ဌန် ကထိတဝါန်,

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO yasyEzvarasya lOkO'haM yanjcAhaM paricarAmi tadIya EkO dUtO hyO rAtrau mamAntikE tiSThan kathitavAn,

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતો યસ્યેશ્વરસ્ય લોકોઽહં યઞ્ચાહં પરિચરામિ તદીય એકો દૂતો હ્યો રાત્રૌ મમાન્તિકે તિષ્ઠન્ કથિતવાન્,

Ver Capítulo
Otras versiones



प्रेरिता 27:23
41 Referencias Cruzadas  

ka"scid yadi mama sevako bhavitu.m vaa nchati tarhi sa mama pa"scaadgaamii bhavatu, tasmaad aha.m yatra ti.s.thaami mama sevakeाpi tatra sthaasyati; yo jano maa.m sevate mama pitaapi ta.m samma.msyate|


ata.h kutracin nirupitadine herod raajakiiya.m paricchada.m paridhaaya si.mhaasane samupavi"sya taan prati kathaam uktavaan|


saasmaaka.m paulasya ca pa"scaad etya proccai.h kathaamimaa.m kathitavatii, manu.syaa ete sarvvoparisthasye"svarasya sevakaa.h santo.asmaan prati paritraa.nasya maarga.m prakaa"sayanti|


k.sa.nadaayaa.m prabhu.h paula.m dar"sana.m datvaa bhaa.sitavaan, maa bhai.sii.h, maa nirasii.h kathaa.m pracaaraya|


raatro prabhustasya samiipe ti.s.than kathitavaan he paula nirbhayo bhava yathaa yiruu"saalamnagare mayi saak.sya.m dattavaan tathaa romaanagarepi tvayaa daatavyam|


kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,


tata.h param ii"svarasya duuta.h philipam ityaadi"sat, tvamutthaaya dak.si.nasyaa.m di"si yo maargo praantarasya madhyena yiruu"saalamo .asaanagara.m yaati ta.m maarga.m gaccha|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


aparam ii"svarasya prasaadaad bahukaalaat para.m saamprata.m yu.smaaka.m samiipa.m yaatu.m kathamapi yat suyoga.m praapnomi, etadartha.m nirantara.m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,


kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|


yuuya.m muulyena kriitaa ato vapurmanobhyaam ii"svaro yu.smaabhi.h puujyataa.m yata ii"svara eva tayo.h svaamii|


aham aa puurvvapuru.saat yam ii"svara.m pavitramanasaa seve ta.m dhanya.m vadana.m kathayaami, aham ahoraatra.m praarthanaasamaye tvaa.m nirantara.m smaraami|


yata.h prabho rdaasena yuddham akarttavya.m kintu sarvvaan prati "saantena "sik.saadaanecchukena sahi.s.nunaa ca bhavitavya.m, vipak.saa"sca tena namratvena cetitavyaa.h|


kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|