ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|
प्रेरिता 20:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata, Más versionesसत्यवेदः। Sanskrit NT in Devanagari यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং স্ৱেষু তথা যস্য ৱ্ৰজস্যাধ্যক্ষন্ আত্মা যুষ্মান্ ৱিধায ন্যযুঙ্ক্ত তৎসৰ্ৱ্ৱস্মিন্ সাৱধানা ভৱত, য সমাজঞ্চ প্ৰভু ৰ্নিজৰক্তমূল্যেন ক্ৰীতৱান তম্ অৱত, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং স্ৱেষু তথা যস্য ৱ্রজস্যাধ্যক্ষন্ আত্মা যুষ্মান্ ৱিধায ন্যযুঙ্ক্ত তৎসর্ৱ্ৱস্মিন্ সাৱধানা ভৱত, য সমাজঞ্চ প্রভু র্নিজরক্তমূল্যেন ক্রীতৱান তম্ অৱত, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ သွေၐု တထာ ယသျ ဝြဇသျာဓျက္ၐန် အာတ္မာ ယုၐ္မာန် ဝိဓာယ နျယုင်္က္တ တတ္သရွွသ္မိန် သာဝဓာနာ ဘဝတ, ယ သမာဇဉ္စ ပြဘု ရ္နိဇရက္တမူလျေန ကြီတဝါန တမ် အဝတ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં સ્વેષુ તથા યસ્ય વ્રજસ્યાધ્યક્ષન્ આત્મા યુષ્માન્ વિધાય ન્યયુઙ્ક્ત તત્સર્વ્વસ્મિન્ સાવધાના ભવત, ય સમાજઞ્ચ પ્રભુ ર્નિજરક્તમૂલ્યેન ક્રીતવાન તમ્ અવત, |
ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|
sarvvaabhyo raajadhaaniibhyo yihuudiiyasya niiv.rta.h| he yiihuudiiyade"sasye baitleham tva.m na caavaraa|israayeliiyalokaan me yato ya.h paalayi.syati| taad.rgeko mahaaraajastvanmadhya udbhavi.syatii||
kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|
he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|
ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|
te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|
ma.n.daliinaa.m praaciinavargaan niyujya praarthanopavaasau k.rtvaa yatprabhau te vya"svasan tasya haste taan samarpya
paulo miliitaad iphi.sa.m prati loka.m prahitya samaajasya praaciinaan aahuuyaaniitavaan|
yato mayaa gamane k.rtaeva durjayaa v.rkaa yu.smaaka.m madhya.m pravi"sya vraja.m prati nirdayataam aacari.syanti,
yuuya.m paraspara.m pavitracumbanena namaskurudhva.m| khrii.s.tasya dharmmasamaajaga.no yu.smaan namaskurute|
ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|
yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m|
bhojanapaanaartha.m yu.smaaka.m ki.m ve"smaani na santi? yu.smaabhi rvaa kim ii"svarasya samiti.m tucchiik.rtya diinaa lokaa avaj naayante? ityanena mayaa ki.m vaktavya.m? yuuya.m ki.m mayaa pra"sa.msaniiyaa.h? etasmin yuuya.m na pra"sa.msaniiyaa.h|
ii"svarasya samiti.m prati dauraatmyaacara.naad aha.m preritanaama dharttum ayogyastasmaat preritaanaa.m madhye k.sudratama"scaasmi|
yuuya.m muulyena kriitaa ato vapurmanobhyaam ii"svaro yu.smaabhi.h puujyataa.m yata ii"svara eva tayo.h svaamii|
puraa yihuudimataacaarii yadaaham aasa.m tadaa yaad.r"sam aacara.nam akaravam ii"svarasya samiti.m pratyatiivopadrava.m kurvvan yaad.rk taa.m vyanaa"saya.m tadava"sya.m "sruta.m yu.smaabhi.h|
yatastasya mahimna.h prakaa"saaya tena kriitaanaa.m lokaanaa.m mukti ryaavanna bhavi.syati taavat sa aatmaasmaakam adhikaaritvasya satya"nkaarasya pa.nasvaruupo bhavati|
sa eva ca kaa.m"scana preritaan aparaan bhavi.syadvaadino.aparaan susa.mvaadapracaarakaan aparaan paalakaan upade"sakaa.m"sca niyuktavaan|
paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|
aparam aarkhippa.m vadata prabho ryat paricaryyaapada.m tvayaapraapi tatsaadhanaaya saavadhaano bhava|
yadi ka"scid adhyak.sapadam aakaa"nk.sate tarhi sa uttama.m karmma lipsata iti satya.m|
ato.adhyak.se.naaninditenaikasyaa yo.sito bhartraa parimitabhogena sa.myatamanasaa sabhyenaatithisevakena "sik.sa.ne nipu.nena
yata aatmaparivaaraan "saasitu.m yo na "saknoti tene"svarasya samitestattvaavadhaara.na.m katha.m kaari.syate?
praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|
svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|
ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|
yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m
yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|
yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,
yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|
yata.h puurvva.m yuuya.m bhrama.nakaarime.saa ivaadhva.m kintvadhunaa yu.smaakam aatmanaa.m paalakasyaadhyak.sasya ca samiipa.m pratyaavarttitaa.h|
kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|
kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|
apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|