La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रेरिता 13:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tadanantara.m paulastatsa"nginau ca paaphanagaraat prota.m caalayitvaa pamphuliyaade"sasya pargiinagaram agacchan kintu yohan tayo.h samiipaad etya yiruu"saalama.m pratyaagacchat|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদনন্তৰং পৌলস্তৎসঙ্গিনৌ চ পাফনগৰাৎ প্ৰোতং চালযিৎৱা পম্ফুলিযাদেশস্য পৰ্গীনগৰম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিৰূশালমং প্ৰত্যাগচ্ছৎ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদনন্তরং পৌলস্তৎসঙ্গিনৌ চ পাফনগরাৎ প্রোতং চালযিৎৱা পম্ফুলিযাদেশস্য পর্গীনগরম্ অগচ্ছন্ কিন্তু যোহন্ তযোঃ সমীপাদ্ এত্য যিরূশালমং প্রত্যাগচ্ছৎ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒနန္တရံ ပေါ်လသ္တတ္သင်္ဂိနော် စ ပါဖနဂရာတ် ပြောတံ စာလယိတွာ ပမ္ဖုလိယာဒေၑသျ ပရ္ဂီနဂရမ် အဂစ္ဆန် ကိန္တု ယောဟန် တယေား သမီပါဒ် ဧတျ ယိရူၑာလမံ ပြတျာဂစ္ဆတ်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદનન્તરં પૌલસ્તત્સઙ્ગિનૌ ચ પાફનગરાત્ પ્રોતં ચાલયિત્વા પમ્ફુલિયાદેશસ્ય પર્ગીનગરમ્ અગચ્છન્ કિન્તુ યોહન્ તયોઃ સમીપાદ્ એત્ય યિરૂશાલમં પ્રત્યાગચ્છત્|

Ver Capítulo
Otras versiones



प्रेरिता 13:13
10 Referencias Cruzadas  

sa vivicya maarkanaamraa vikhyaatasya yohano maatu rmariyamo yasmin g.rhe bahava.h sambhuuya praarthayanta tannive"sana.m gata.h|


katipayadine.su gate.su paulo bar.nabbaam avadat aagacchaavaa.m ye.su nagare.svii"svarasya susa.mvaada.m pracaaritavantau taani sarvvanagaraa.ni punargatvaa bhraatara.h kiid.r"saa.h santiiti dra.s.tu.m taan saak.saat kurvva.h|


kintu sa puurvva.m taabhyaa.m saha kaaryyaartha.m na gatvaa paamphuuliyaade"se tau tyaktavaan tatkaara.naat paulasta.m sa"ngina.m karttum anucita.m j naatavaan|


phrugiyaa-pamphuliyaa-misaranivaasina.h kurii.niinika.tavarttiluubiiyaprade"sanivaasino romanagaraad aagataa yihuudiiyalokaa yihuudiiyamatagraahi.na.h kriitiiyaa araabiiyaadayo lokaa"sca ye vayam


tata.h para.m dak.si.navaayu rmanda.m vahatiiti vilokya nijaabhipraayasya siddhe.h suyogo bhavatiiti buddhvaa pota.m mocayitvaa kriityupadviipasya tiirasamiipena calitavanta.h|


kilikiyaayaa.h paamphuuliyaayaa"sca samudrasya paara.m gatvaa luukiyaade"saantargata.m muraanagaram upaati.s.thaama|


aari.s.taarkhanaamaa mama sahabandii bar.nabbaa bhaagineyo maarko yu.s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu.smaan namaskaara.m j naapayanti, te.saa.m madhye maarkamadhi yuuya.m puurvvam aaj naapitaa.h sa yadi yu.smatsamiipam upati.s.thet tarhi yu.smaabhi rg.rhyataa.m|


kevalo luuko mayaa saarddha.m vidyate| tva.m maarka.m sa"ngina.m k.rtvaagaccha yata.h sa paricaryyayaa mamopakaarii bhavi.syati,