ata.h kutracin nirupitadine herod raajakiiya.m paricchada.m paridhaaya si.mhaasane samupavi"sya taan prati kathaam uktavaan|
अतः कुत्रचिन् निरुपितदिने हेरोद् राजकीयं परिच्छदं परिधाय सिंहासने समुपविश्य तान् प्रति कथाम् उक्तवान्।
অতঃ কুত্ৰচিন্ নিৰুপিতদিনে হেৰোদ্ ৰাজকীযং পৰিচ্ছদং পৰিধায সিংহাসনে সমুপৱিশ্য তান্ প্ৰতি কথাম্ উক্তৱান্|
অতঃ কুত্রচিন্ নিরুপিতদিনে হেরোদ্ রাজকীযং পরিচ্ছদং পরিধায সিংহাসনে সমুপৱিশ্য তান্ প্রতি কথাম্ উক্তৱান্|
အတး ကုတြစိန် နိရုပိတဒိနေ ဟေရောဒ် ရာဇကီယံ ပရိစ္ဆဒံ ပရိဓာယ သိံဟာသနေ သမုပဝိၑျ တာန် ပြတိ ကထာမ် ဥက္တဝါန်၊
ataH kutracin nirupitadinE hErOd rAjakIyaM paricchadaM paridhAya siMhAsanE samupavizya tAn prati kathAm uktavAn|
અતઃ કુત્રચિન્ નિરુપિતદિને હેરોદ્ રાજકીયં પરિચ્છદં પરિધાય સિંહાસને સમુપવિશ્ય તાન્ પ્રતિ કથામ્ ઉક્તવાન્|
sorasiidonade"sayo rlokebhyo herodi yuyutsau sati te sarvva ekamantra.naa.h santastasya samiipa upasthaaya lvaastanaamaana.m tasya vastrag.rhaadhii"sa.m sahaaya.m k.rtvaa herodaa saarddha.m sandhi.m praarthayanta yatastasya raaj no de"sena te.saa.m de"siiyaanaa.m bhara.nam abhavat.m
kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,
ya"sca jano vipak.sataa.m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna.msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek.syati ca tena vinaa"sapaatre.na paapapuru.se.nodetavya.m|