La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रेरिता 10:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

ekadaa t.rtiiyapraharavelaayaa.m sa d.r.s.tavaan ii"svarasyaiko duuta.h saprakaa"sa.m tatsamiipam aagatya kathitavaan, he kar.niiliya|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

একদা তৃতীযপ্ৰহৰৱেলাযাং স দৃষ্টৱান্ ঈশ্ৱৰস্যৈকো দূতঃ সপ্ৰকাশং তৎসমীপম্ আগত্য কথিতৱান্, হে কৰ্ণীলিয|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

একদা তৃতীযপ্রহরৱেলাযাং স দৃষ্টৱান্ ঈশ্ৱরস্যৈকো দূতঃ সপ্রকাশং তৎসমীপম্ আগত্য কথিতৱান্, হে কর্ণীলিয|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧကဒါ တၖတီယပြဟရဝေလာယာံ သ ဒၖၐ္ဋဝါန် ဤၑွရသျဲကော ဒူတး သပြကာၑံ တတ္သမီပမ် အာဂတျ ကထိတဝါန်, ဟေ ကရ္ဏီလိယ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એકદા તૃતીયપ્રહરવેલાયાં સ દૃષ્ટવાન્ ઈશ્વરસ્યૈકો દૂતઃ સપ્રકાશં તત્સમીપમ્ આગત્ય કથિતવાન્, હે કર્ણીલિય|

Ver Capítulo
Otras versiones



प्रेरिता 10:3
23 Referencias Cruzadas  

t.rtiiyayaame "elii elii laamaa "sivaktanii", arthaat madii"svara madii"svara kuto maamatyaak.sii.h? yii"suruccairiti jagaada|


sati sikhariyo yasyaa.m vedyaa.m dhuupa.m jvaalayati taddak.si.napaar"sve parame"svarasya duuta eka upasthito dar"sana.m dadau|


duuta imaa.m kathaa.m kathitavati tatraakasmaat svargiiyaa.h p.rtanaa aagatya kathaam imaa.m kathayitve"svarasya gu.naananvavaadi.su.h, yathaa,


tata.h para.m yad dar"sana.m praaptavaan tasya ko bhaava ityatra pitaro manasaa sandegdhi, etasmin samaye kar.niiliyasya te pre.sitaa manu.syaa dvaarasya sannidhaavupasthaaya,


yadaa pitarastaddar"sanasya bhaava.m manasaandolayati tadaatmaa tamavadat, pa"sya trayo janaastvaa.m m.rgayante|


tadaa kar.niiliya.h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa.m yaavad aham anaahaara aasan tatast.rtiiyaprahare sati g.rhe praarthanasamaye tejomayavastrabh.rd eko jano mama samak.sa.m ti.s.than etaa.m kathaam akathayat,


parasmin dine te yaatraa.m k.rtvaa yadaa nagarasya samiipa upaati.s.than, tadaa pitaro dvitiiyapraharavelaayaa.m praarthayitu.m g.rhap.r.s.tham aarohat|


sosmaaka.m nika.te kathaametaam akathayat ekadaa duuta eka.h pratyak.siibhuuya mama g.rhamadhye ti.s.tan maamityaaj naapitavaan, yaaphonagara.m prati lokaan prahitya pitaranaamnaa vikhyaata.m "simonam aahuuyaya;


yato yasye"svarasya loko.aha.m ya ncaaha.m paricaraami tadiiya eko duuto hyo raatrau mamaantike ti.s.than kathitavaan,


t.rtiiyayaamavelaayaa.m satyaa.m praarthanaayaa.h samaye pitarayohanau sambhuuya mandira.m gacchata.h|


kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,


tadanantara.m prabhustaddamme.saknagaravaasina ekasmai "si.syaaya dar"sana.m datvaa aahuutavaan he ananiya| tata.h sa pratyavaadiit, he prabho pa"sya "s.r.nomi|


pa"scaat he "saula he "saula kuto maa.m taa.dayasi? sva.m prati proktam eta.m "sabda.m "srutvaa


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


divyaduutaga.naad yathaa sa vi"si.s.tanaamno .adhikaarii jaatastathaa tebhyo.api "sre.s.tho jaata.h|