manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
प्रेरिता 1:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari हे गालीलीयलोका यूयं किमर्थं गगणं प्रति निरीक्ष्य दण्डायमानास्तिष्ठथ? युष्माकं समीपात् स्वर्गं नीतो यो यीशुस्तं यूयं यथा स्वर्गम् आरोहन्तम् अदर्शम् तथा स पुनश्चागमिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে গালীলীযলোকা যূযং কিমৰ্থং গগণং প্ৰতি নিৰীক্ষ্য দণ্ডাযমানাস্তিষ্ঠথ? যুষ্মাকং সমীপাৎ স্ৱৰ্গং নীতো যো যীশুস্তং যূযং যথা স্ৱৰ্গম্ আৰোহন্তম্ অদৰ্শম্ তথা স পুনশ্চাগমিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে গালীলীযলোকা যূযং কিমর্থং গগণং প্রতি নিরীক্ষ্য দণ্ডাযমানাস্তিষ্ঠথ? যুষ্মাকং সমীপাৎ স্ৱর্গং নীতো যো যীশুস্তং যূযং যথা স্ৱর্গম্ আরোহন্তম্ অদর্শম্ তথা স পুনশ্চাগমিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဂါလီလီယလောကာ ယူယံ ကိမရ္ထံ ဂဂဏံ ပြတိ နိရီက္ၐျ ဒဏ္ဍာယမာနာသ္တိၐ္ဌထ? ယုၐ္မာကံ သမီပါတ် သွရ္ဂံ နီတော ယော ယီၑုသ္တံ ယူယံ ယထာ သွရ္ဂမ် အာရောဟန္တမ် အဒရ္ၑမ် တထာ သ ပုနၑ္စာဂမိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ગાલીલીયલોકા યૂયં કિમર્થં ગગણં પ્રતિ નિરીક્ષ્ય દણ્ડાયમાનાસ્તિષ્ઠથ? યુષ્માકં સમીપાત્ સ્વર્ગં નીતો યો યીશુસ્તં યૂયં યથા સ્વર્ગમ્ આરોહન્તમ્ અદર્શમ્ તથા સ પુનશ્ચાગમિષ્યતિ| |
manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|
tadaaniim aakaa"samadhye manujasutasya lak.sma dar"si.syate, tato nijaparaakrame.na mahaatejasaa ca meghaaruu.dha.m manujasuta.m nabhasaagacchanta.m vilokya p.rthivyaa.h sarvvava.m"siiyaa vilapi.syanti|
yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,
tadaanii.m mahaaparaakrame.na mahai"svaryye.na ca meghamaaruhya samaayaanta.m maanavasuta.m maanavaa.h samiik.si.syante|
tata.h sa dvitiiyavaaram apahnutavaan pa"scaat tatrasthaa lokaa.h pitara.m procustvamava"sya.m te.saameko jana.h yatastva.m gaaliiliiyo nara iti tavoccaara.na.m prakaa"sayati|
tadaa paraakrame.naa mahaatejasaa ca meghaaruu.dha.m manu.syaputram aayaanta.m drak.syanti|
tasmaattaa.h "sa"nkaayuktaa bhuumaavadhomukhyasyasthu.h| tadaa tau taa uucatu rm.rtaanaa.m madhye jiivanta.m kuto m.rgayatha?
yadi gatvaaha.m yu.smannimitta.m sthaana.m sajjayaami tarhi panaraagatya yu.smaan svasamiipa.m ne.syaami, tato yatraaha.m ti.s.thaami tatra yuuyamapi sthaasyatha|
sa svanidhanadu.hkhabhogaat param anekapratyayak.sapramaa.nau.h sva.m sajiiva.m dar"sayitvaa
taavanti dinaani ye maanavaa asmaabhi.h saarddha.m ti.s.thanti te.saam ekena janenaasmaabhi.h saarddha.m yii"sorutthaane saak.si.naa bhavitavya.m|
iti vaakyamuktvaa sa te.saa.m samak.sa.m svarga.m niito.abhavat, tato meghamaaruhya te.saa.m d.r.s.teragocaro.abhavat|
puna"sca gaaliilaprade"saad yiruu"saalamanagara.m tena saarddha.m ye lokaa aagacchan sa bahudinaani tebhyo dar"sana.m dattavaan, atasta idaanii.m lokaan prati tasya saak.si.na.h santi|
sarvvaeva vismayaapannaa aa"scaryyaanvitaa"sca santa.h paraspara.m uktavanta.h pa"syata ye kathaa.m kathayanti te sarvve gaaliiliiyalokaa.h ki.m na bhavanti?
tad d.r.s.tvaa pitarastebhyo.akathayat, he israayeliiyalokaa yuuya.m kuto .anenaa"scaryya.m manyadhve? aavaa.m nija"saktyaa yadvaa nijapu.nyena kha njamanu.syamena.m gamitavantaaviti cintayitvaa aavaa.m prati kuto.ananyad.r.s.ti.m kurutha?
kintu jagata.h s.r.s.timaarabhya ii"svaro nijapavitrabhavi.syadvaadiga.nona yathaa kathitavaan tadanusaare.na sarvve.saa.m kaaryyaa.naa.m siddhiparyyanta.m tena svarge vaasa.h karttavya.h|
m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|
yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|
tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|
pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|