La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




2 तीमुथियु 1:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতএৱাস্মাকং প্ৰভুমধি তস্য ৱন্দিদাসং মামধি চ প্ৰমাণং দাতুং ন ত্ৰপস্ৱ কিন্ত্ৱীশ্ৱৰীযশক্ত্যা সুসংৱাদস্য কৃতে দুঃখস্য সহভাগী ভৱ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতএৱাস্মাকং প্রভুমধি তস্য ৱন্দিদাসং মামধি চ প্রমাণং দাতুং ন ত্রপস্ৱ কিন্ত্ৱীশ্ৱরীযশক্ত্যা সুসংৱাদস্য কৃতে দুঃখস্য সহভাগী ভৱ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတဧဝါသ္မာကံ ပြဘုမဓိ တသျ ဝန္ဒိဒါသံ မာမဓိ စ ပြမာဏံ ဒါတုံ န တြပသွ ကိန္တွီၑွရီယၑက္တျာ သုသံဝါဒသျ ကၖတေ ဒုးခသျ သဟဘာဂီ ဘဝ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતએવાસ્માકં પ્રભુમધિ તસ્ય વન્દિદાસં મામધિ ચ પ્રમાણં દાતું ન ત્રપસ્વ કિન્ત્વીશ્વરીયશક્ત્યા સુસંવાદસ્ય કૃતે દુઃખસ્ય સહભાગી ભવ|

Ver Capítulo
Otras versiones



2 तीमुथियु 1:8
48 Referencias Cruzadas  

ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


puna rya.h ka"scin maa.m mama vaakya.m vaa lajjaaspada.m jaanaati manu.syaputro yadaa svasya pitu"sca pavitraa.naa.m duutaanaa nca tejobhi.h parive.s.tita aagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


yuuya.m prathamamaarabhya mayaa saarddha.m ti.s.thatha tasmaaddheto ryuuyamapi pramaa.na.m daasyatha|


yo jano.asya saak.sya.m dadaati sa svaya.m d.r.s.tavaan tasyeda.m saak.sya.m satya.m tasya kathaa yu.smaaka.m vi"svaasa.m janayitu.m yogyaa tat sa jaanaati|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


kintu likhitam aaste, yathaa, vaya.m tava nimitta.m smo m.rtyuvaktre.akhila.m dina.m| balirdeyo yathaa me.so vaya.m ga.nyaamahe tathaa|


likhita.m yaad.r"sam aaste, pa"sya paadaskhalaartha.m hi siiyoni prastarantathaa| baadhaakaara nca paa.saa.na.m paristhaapitavaanaham| vi"svasi.syati yastatra sa jano na trapi.syate|


tena yuuya.m khrii.s.taat sarvvavidhavakt.rtaaj naanaadiini sarvvadhanaani labdhavanta.h|


rdak.si.navaamaabhyaa.m karaabhyaa.m dharmmaastradhaara.na.m


ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|


ato.aha.m yu.smannimitta.m du.hkhabhogena klaanti.m yanna gacchaamiiti praarthaye yatastadeva yu.smaaka.m gaurava.m|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


yu.smaan aha.m prabhuneda.m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya.m puuna rmaacarata|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


yato hetoraha.m khrii.s.ta.m tasya punarutthite rgu.na.m tasya du.hkhaanaa.m bhaagitva nca j naatvaa tasya m.rtyoraak.rti nca g.rhiitvaa


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur.naa.m sahi.s.nutaa.m titik.saa ncaacaritu.m "sak.syatha taad.r"sena puur.nabalena yad balavanto bhaveta,


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


vayametaad.r"se kleे"se niyuktaa aasmaha iti yuuya.m svaya.m jaaniitha, yato.asmaaka.m durgati rbhavi.syatiiti vaya.m yu.smaaka.m samiipe sthitikaale.api yu.smaan abodhayaama, taad.r"sameva caabhavat tadapi jaaniitha|


sa naraavataara.h khrii.s.to yii"su rvidyate ya.h sarvve.saa.m mukte rmuulyam aatmadaana.m k.rtavaan| etena yena pramaa.nenopayukte samaye prakaa"sitavya.m,


kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


tva.m yii"sukhrii.s.tasyottamo yoddheva kle"sa.m sahasva|


mama susa.mvaadasya vacanaanusaaraad daayuudva.m"siiya.m m.rtaga.namadhyaad utthaapita nca yii"su.m khrii.s.ta.m smara|


tatsusa.mvaadakaara.naad aha.m du.skarmmeva bandhanada"saaparyyanta.m kle"sa.m bhu nje kintvii"svarasya vaakyam abaddha.m ti.s.thati|


kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


sa ce"svarasya vaakye khrii.s.tasya saak.sye ca yadyad d.r.s.tavaan tasya pramaa.na.m dattavaan|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|