La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




2 पतरस 2:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

প্ৰভু ৰ্ভক্তান্ পৰীক্ষাদ্ উদ্ধৰ্ত্তুং ৱিচাৰদিনঞ্চ যাৱদ্ দণ্ড্যামানান্ অধাৰ্ম্মিকান্ ৰোদ্ধুং পাৰযতি,

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

প্রভু র্ভক্তান্ পরীক্ষাদ্ উদ্ধর্ত্তুং ৱিচারদিনঞ্চ যাৱদ্ দণ্ড্যামানান্ অধার্ম্মিকান্ রোদ্ধুং পারযতি,

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပြဘု ရ္ဘက္တာန် ပရီက္ၐာဒ် ဥဒ္ဓရ္တ္တုံ ဝိစာရဒိနဉ္စ ယာဝဒ် ဒဏ္ဍျာမာနာန် အဓာရ္မ္မိကာန် ရောဒ္ဓုံ ပါရယတိ,

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પ્રભુ ર્ભક્તાન્ પરીક્ષાદ્ ઉદ્ધર્ત્તું વિચારદિનઞ્ચ યાવદ્ દણ્ડ્યામાનાન્ અધાર્મ્મિકાન્ રોદ્ધું પારયતિ,

Ver Capítulo
Otras versiones



2 पतरस 2:9
22 Referencias Cruzadas  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?


maanu.sikapariik.saatiriktaa kaapi pariik.saa yu.smaan naakraamat, ii"svara"sca vi"svaasya.h so.ati"saktyaa.m pariik.saayaa.m patanaat yu.smaan rak.si.syati, pariik.saa ca yad yu.smaabhi.h so.dhu.m "sakyate tadartha.m tayaa saha nistaarasya panthaana.m niruupayi.syati|


parantu yaavanto lokaa.h khrii.s.tena yii"sune"svarabhaktim aacaritum icchanti te.saa.m sarvve.saam upadravo bhavi.syati|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


ii"svara.h k.rtapaapaan duutaan na k.samitvaa timira"s.r"nkhalai.h paataale ruddhvaa vicaaraartha.m samarpitavaan|


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|