daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|
2 कुरिन्थियों 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script vaya.m pradraavyamaanaa api na klaamyaama.h, nipaatitaa api na vina"syaama.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং প্ৰদ্ৰাৱ্যমানা অপি ন ক্লাম্যামঃ, নিপাতিতা অপি ন ৱিনশ্যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং প্রদ্রাৱ্যমানা অপি ন ক্লাম্যামঃ, নিপাতিতা অপি ন ৱিনশ্যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ ပြဒြာဝျမာနာ အပိ န က္လာမျာမး, နိပါတိတာ အပိ န ဝိနၑျာမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં પ્રદ્રાવ્યમાના અપિ ન ક્લામ્યામઃ, નિપાતિતા અપિ ન વિનશ્યામઃ| |
daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|
asmaabhi.h saha khrii.s.tasya premaviccheda.m janayitu.m ka.h "saknoti? kle"so vyasana.m vaa taa.danaa vaa durbhik.sa.m vaa vastrahiinatva.m vaa praa.nasa.m"sayo vaa kha"ngo vaa kimetaani "saknuvanti?
parantu yaavanto lokaa.h khrii.s.tena yii"sune"svarabhaktim aacaritum icchanti te.saa.m sarvve.saam upadravo bhavi.syati|
yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"