etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|
2 कुरिन्थियों 4:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script asmaabhi rgho.sita.h susa.mvaado yadi pracchanna.h; syaat tarhi ye vina.mk.syanti te.saameva d.r.s.tita.h sa pracchanna.h; Más versionesसत्यवेदः। Sanskrit NT in Devanagari अस्माभि र्घोषितः सुसंवादो यदि प्रच्छन्नः; स्यात् तर्हि ये विनंक्ष्यन्ति तेषामेव दृष्टितः स प्रच्छन्नः; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাভি ৰ্ঘোষিতঃ সুসংৱাদো যদি প্ৰচ্ছন্নঃ; স্যাৎ তৰ্হি যে ৱিনংক্ষ্যন্তি তেষামেৱ দৃষ্টিতঃ স প্ৰচ্ছন্নঃ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাভি র্ঘোষিতঃ সুসংৱাদো যদি প্রচ্ছন্নঃ; স্যাৎ তর্হি যে ৱিনংক্ষ্যন্তি তেষামেৱ দৃষ্টিতঃ স প্রচ্ছন্নঃ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာဘိ ရ္ဃောၐိတး သုသံဝါဒေါ ယဒိ ပြစ္ဆန္နး; သျာတ် တရှိ ယေ ဝိနံက္ၐျန္တိ တေၐာမေဝ ဒၖၐ္ဋိတး သ ပြစ္ဆန္နး; satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAbhi rghOSitaH susaMvAdO yadi pracchannaH; syAt tarhi yE vinaMkSyanti tESAmEva dRSTitaH sa pracchannaH; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માભિ ર્ઘોષિતઃ સુસંવાદો યદિ પ્રચ્છન્નઃ; સ્યાત્ તર્હિ યે વિનંક્ષ્યન્તિ તેષામેવ દૃષ્ટિતઃ સ પ્રચ્છન્નઃ; |
etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|
yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|
yato heto rye vina"syanti te taa.m kru"sasya vaarttaa.m pralaapamiva manyante ki nca paritraa.na.m labhamaane.svasmaasu saa ii"svariiya"saktisvaruupaa|
vaya.m j naana.m bhaa.saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana.m nahi, ihalokasya na"svaraa.naam adhipatiinaa.m vaa j naana.m nahi;
apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte
te.saa.m manaa.msi ka.thiniibhuutaani yataste.saa.m pa.thanasamaye sa puraatano niyamastenaavara.nenaadyaapi pracchannasti.s.thati|
yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|
yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|
tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|