tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|
2 कुरिन्थियों 3:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script te.saa.m manaa.msi ka.thiniibhuutaani yataste.saa.m pa.thanasamaye sa puraatano niyamastenaavara.nenaadyaapi pracchannasti.s.thati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং মনাংসি কঠিনীভূতানি যতস্তেষাং পঠনসমযে স পুৰাতনো নিযমস্তেনাৱৰণেনাদ্যাপি প্ৰচ্ছন্নস্তিষ্ঠতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং মনাংসি কঠিনীভূতানি যতস্তেষাং পঠনসমযে স পুরাতনো নিযমস্তেনাৱরণেনাদ্যাপি প্রচ্ছন্নস্তিষ্ঠতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ မနာံသိ ကဌိနီဘူတာနိ ယတသ္တေၐာံ ပဌနသမယေ သ ပုရာတနော နိယမသ္တေနာဝရဏေနာဒျာပိ ပြစ္ဆန္နသ္တိၐ္ဌတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં મનાંસિ કઠિનીભૂતાનિ યતસ્તેષાં પઠનસમયે સ પુરાતનો નિયમસ્તેનાવરણેનાદ્યાપિ પ્રચ્છન્નસ્તિષ્ઠતિ| |
tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|
tato yii"su.h kathitavaan, he yuunasa.h putra "simon tva.m dhanya.h; yata.h kopi anujastvayyetajj naana.m nodapaadayat, kintu mama svargasya.h pitodapaadayat|
kintu locane.aprasanne tava k.rtsna.m vapu.h tamisrayukta.m bhavi.syati| ataeva yaa diiptistvayi vidyate, saa yadi tamisrayuktaa bhavati, tarhi tat tamisra.m kiyan mahat|
yadaa, "te nayanai rna pa"syanti buddhibhi"sca na budhyante tai rmana.hsu parivarttite.su ca taanaha.m yathaa svasthaan na karomi tathaa sa te.saa.m locanaanyandhaani k.rtvaa te.saamanta.hkara.naani gaa.dhaani kari.syati|"
yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|
tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|
vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|
yata.h puurvvakaalato muusaavyavasthaapracaari.no lokaa nagare nagare santi prativi"sraamavaara nca bhajanabhavane tasyaa.h paa.tho bhavati|
tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|
yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;
tacca na duuriibhavati yata.h khrii.s.tenaiva tat lupyate| muusasa.h "saastrasya paa.thasamaye.adyaapi te.saa.m manaa.msi tenaavara.nena pracchaadyante|
tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|
ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|
yataste svamanomaayaam aacarantyaantarikaaj naanaat maanasikakaa.thinyaacca timiraav.rtabuddhaya ii"svariiyajiivanasya bagiirbhuutaa"sca bhavanti,