manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
1 थिस्सलुनीकियों 4:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ প্ৰভুঃ সিংহনাদেন প্ৰধানস্ৱৰ্গদূতস্যোচ্চৈঃ শব্দেনেশ্ৱৰীযতূৰীৱাদ্যেন চ স্ৱযং স্ৱৰ্গাদ্ অৱৰোক্ষ্যতি তেন খ্ৰীষ্টাশ্ৰিতা মৃতলোকাঃ প্ৰথমম্ উত্থাস্যান্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ প্রভুঃ সিংহনাদেন প্রধানস্ৱর্গদূতস্যোচ্চৈঃ শব্দেনেশ্ৱরীযতূরীৱাদ্যেন চ স্ৱযং স্ৱর্গাদ্ অৱরোক্ষ্যতি তেন খ্রীষ্টাশ্রিতা মৃতলোকাঃ প্রথমম্ উত্থাস্যান্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ပြဘုး သိံဟနာဒေန ပြဓာနသွရ္ဂဒူတသျောစ္စဲး ၑဗ္ဒေနေၑွရီယတူရီဝါဒျေန စ သွယံ သွရ္ဂာဒ် အဝရောက္ၐျတိ တေန ခြီၐ္ဋာၑြိတာ မၖတလောကား ပြထမမ် ဥတ္ထာသျာန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiH zabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEna khrISTAzritA mRtalOkAH prathamam utthAsyAnti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ પ્રભુઃ સિંહનાદેન પ્રધાનસ્વર્ગદૂતસ્યોચ્ચૈઃ શબ્દેનેશ્વરીયતૂરીવાદ્યેન ચ સ્વયં સ્વર્ગાદ્ અવરોક્ષ્યતિ તેન ખ્રીષ્ટાશ્રિતા મૃતલોકાઃ પ્રથમમ્ ઉત્થાસ્યાન્તિ| |
manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|
yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,
yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|
he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|
idaanii.m khrii.s.to m.rtyuda"saata utthaapito mahaanidraagataanaa.m madhye prathamaphalasvaruupo jaata"sca|
kintvekaikena janena nije nije paryyaaya utthaatavya.m prathamata.h prathamajaataphalasvaruupena khrii.s.tena, dvitiiyatastasyaagamanasamaye khrii.s.tasya lokai.h|
m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|
asmaaka.m taatene"svare.na prabhunaa yii"sukhrii.s.tena ca yu.smatsamiipagamanaayaasmaaka.m panthaa sugama.h kriyataa.m|
he bhraatara.h, asmaaka.m prabho ryii"sukhrii.s.tasyaagamana.m tasya samiipe .asmaaka.m sa.msthiti ncaadhi vaya.m yu.smaan ida.m praarthayaamaheे,
kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|
kintu pradhaanadivyaduuto miikhaayelo yadaa muusaso dehe "sayataanena vivadamaana.h samabhaa.sata tadaa tisman nindaaruupa.m da.n.da.m samarpayitu.m saahasa.m na k.rtvaakathayat prabhustvaa.m bhartsayataa.m|
tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,
pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|
apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|
tadaa niriik.samaa.nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava.h "sruta.h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste.saam ava"si.s.tatuuriidhvanita.h p.rthiviinivaasinaa.m santaapa.h santaapa.h santaapa"sca sambhavi.syati|
aparam aham ii"svarasyaantike ti.s.thata.h saptaduutaan apa"sya.m tebhya.h saptatuuryyo.adiiyanta|