yadi yuuyam anye.saam aparaadhaan k.samadhve tarhi yu.smaaka.m svargasthapitaapi yu.smaan k.sami.syate;
1 थिस्सलुनीकियों 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script asmaaka.m taatene"svare.na prabhunaa yii"sukhrii.s.tena ca yu.smatsamiipagamanaayaasmaaka.m panthaa sugama.h kriyataa.m| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अस्माकं तातेनेश्वरेण प्रभुना यीशुख्रीष्टेन च युष्मत्समीपगमनायास्माकं पन्था सुगमः क्रियतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাকং তাতেনেশ্ৱৰেণ প্ৰভুনা যীশুখ্ৰীষ্টেন চ যুষ্মৎসমীপগমনাযাস্মাকং পন্থা সুগমঃ ক্ৰিযতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাকং তাতেনেশ্ৱরেণ প্রভুনা যীশুখ্রীষ্টেন চ যুষ্মৎসমীপগমনাযাস্মাকং পন্থা সুগমঃ ক্রিযতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာကံ တာတေနေၑွရေဏ ပြဘုနာ ယီၑုခြီၐ္ဋေန စ ယုၐ္မတ္သမီပဂမနာယာသ္မာကံ ပန္ထာ သုဂမး ကြိယတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAkaM tAtEnEzvarENa prabhunA yIzukhrISTEna ca yuSmatsamIpagamanAyAsmAkaM panthA sugamaH kriyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માકં તાતેનેશ્વરેણ પ્રભુના યીશુખ્રીષ્ટેન ચ યુષ્મત્સમીપગમનાયાસ્માકં પન્થા સુગમઃ ક્રિયતાં| |
yadi yuuyam anye.saam aparaadhaan k.samadhve tarhi yu.smaaka.m svargasthapitaapi yu.smaan k.sami.syate;
vihaayaso viha"ngamaan vilokayata; tai rnopyate na k.rtyate bhaa.n.daagaare na sa nciiyate.api; tathaapi yu.smaaka.m svargastha.h pitaa tebhya aahaara.m vitarati|
yasmaat devaarccakaa apiiti ce.s.tante; ete.su dravye.su prayojanamastiiti yu.smaaka.m svargastha.h pitaa jaanaati|
tena tava daana.m gupta.m bhavi.syati yastu tava pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyati|
tasmaat praarthanaakaale antaraagaara.m pravi"sya dvaara.m rudvvaa gupta.m pa"syatastava pitu.h samiipe praarthayasva; tena tava ya.h pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyatil
"parame"sasya panthaana.m pari.skuruta sarvvata.h| tasya raajapatha ncaiva samaana.m kurutaadhunaa|" ityetat praantare vaakya.m vadata.h kasyacidrava.h||
jagato devaarccakaa etaani sarvvaa.ni ce.s.tanate; e.su vastu.su yu.smaaka.m prayojanamaaste iti yu.smaaka.m pitaa jaanaati|
he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|
tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|
asmaaka.m sa prabhu ryii"su.h khrii.s.ta.h "saariirikasambandhena daayuudo va.m"sodbhava.h
yu.smaaka.m pitaa bhavi.syaami ca, yuuya nca mama kanyaaputraa bhavi.syatheti sarvva"saktimataa parame"svare.nokta.m|
asmaaka.m taate"svaresyecchaanusaare.na varttamaanaat kutsitasa.msaaraad asmaan nistaarayitu.m yo
asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan prati prasaada.m "saanti nca kriyaastaa.m|
aparamasmaaka.m prabhu ryii"sukhrii.s.ta.h svakiiyai.h sarvvai.h pavitralokai.h saarddha.m yadaagami.syati tadaa yuuya.m yathaasmaaka.m taatasye"svarasya sammukhe pavitratayaa nirdo.saa bhavi.syatha tathaa yu.smaaka.m manaa.msi sthiriikriyantaa.m|
yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|
"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|
asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan
"saantidaataa prabhu.h sarvvatra sarvvathaa yu.smabhya.m "saanti.m deyaat| prabhu ryu.smaaka.m sarvve.saa.m sa"ngii bhuuyaat|
ii"svarasya premni khrii.s.tasya sahi.s.nutaayaa nca prabhu.h svaya.m yu.smaakam anta.hkara.naani vinayatu|
pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|
anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati|