1 योहन 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script punarapi yu.smaan prati nuutanaaj naa mayaa likhyata etadapi tasmin yu.smaasu ca satya.m, yato .andhakaaro vyatyeti satyaa jyoti"scedaanii.m prakaa"sate; Más versionesसत्यवेदः। Sanskrit NT in Devanagari पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনৰপি যুষ্মান্ প্ৰতি নূতনাজ্ঞা মযা লিখ্যত এতদপি তস্মিন্ যুষ্মাসু চ সত্যং, যতো ঽন্ধকাৰো ৱ্যত্যেতি সত্যা জ্যোতিশ্চেদানীং প্ৰকাশতে; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনরপি যুষ্মান্ প্রতি নূতনাজ্ঞা মযা লিখ্যত এতদপি তস্মিন্ যুষ্মাসু চ সত্যং, যতো ঽন্ধকারো ৱ্যত্যেতি সত্যা জ্যোতিশ্চেদানীং প্রকাশতে; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနရပိ ယုၐ္မာန် ပြတိ နူတနာဇ္ဉာ မယာ လိချတ ဧတဒပိ တသ္မိန် ယုၐ္မာသု စ သတျံ, ယတော 'န္ဓကာရော ဝျတျေတိ သတျာ ဇျောတိၑ္စေဒါနီံ ပြကာၑတေ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script punarapi yuSmAn prati nUtanAjnjA mayA likhyata Etadapi tasmin yuSmAsu ca satyaM, yatO 'ndhakArO vyatyEti satyA jyOtizcEdAnIM prakAzatE; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનરપિ યુષ્માન્ પ્રતિ નૂતનાજ્ઞા મયા લિખ્યત એતદપિ તસ્મિન્ યુષ્માસુ ચ સત્યં, યતો ઽન્ધકારો વ્યત્યેતિ સત્યા જ્યોતિશ્ચેદાનીં પ્રકાશતે; |
paritraa.nasya tebhyo hi j naanavi"sraa.nanaaya ca| prabho rmaarga.m pari.skarttu.m tasyaagraayii bhavi.syasi||
tadaa yii"surakathaayad yu.smaabhi.h saarddham alpadinaani jyotiraaste, yathaa yu.smaan andhakaaro naacchaadayati tadartha.m yaavatkaala.m yu.smaabhi.h saarddha.m jyotisti.s.thati taavatkaala.m gacchata; yo jano.andhakaare gacchati sa kutra yaatiiti na jaanaati|
yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|
yuuya.m paraspara.m priiyadhvam aha.m yu.smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva.m, yu.smaan imaa.m naviinaam aaj naam aadi"saami|
tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|
te.saa.m puurvviiyalokaanaam aj naanataa.m pratii"svaro yadyapi naavaadhatta tathaapiidaanii.m sarvvatra sarvvaan mana.h parivarttayitum aaj naapayati,
yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|
bahutaraa yaaminii gataa prabhaata.m sannidhi.m praapta.m tasmaat taamasiiyaa.h kriyaa.h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa|
yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|
puurvva.m yuuyam andhakaarasvaruupaa aadhva.m kintvidaanii.m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte.h santaanaa iva samaacarata|
kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|
yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|
apara.m tasyeyamaaj naa yad vaya.m putrasya yii"sukhrii.s.tasya naamni vi"svasimastasyaaj naanusaare.na ca paraspara.m prema kurmma.h|
he priyatamaa.h, asmaasu yadii"svare.naitaad.r"sa.m prema k.rta.m tarhi paraspara.m prema karttum asmaakamapyucita.m|
ata ii"svare ya.h priiyate sa sviiyabhraataryyapi priiyataam iyam aaj naa tasmaad asmaabhi rlabdhaa|