tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|
1 कुरिन्थियों 9:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script kimaha.m kevalaa.m maanu.sikaa.m vaaca.m vadaami? vyavasthaayaa.m kimetaad.r"sa.m vacana.m na vidyate? Más versionesसत्यवेदः। Sanskrit NT in Devanagari किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিমহং কেৱলাং মানুষিকাং ৱাচং ৱদামি? ৱ্যৱস্থাযাং কিমেতাদৃশং ৱচনং ন ৱিদ্যতে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিমহং কেৱলাং মানুষিকাং ৱাচং ৱদামি? ৱ্যৱস্থাযাং কিমেতাদৃশং ৱচনং ন ৱিদ্যতে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိမဟံ ကေဝလာံ မာနုၐိကာံ ဝါစံ ဝဒါမိ? ဝျဝသ္ထာယာံ ကိမေတာဒၖၑံ ဝစနံ န ဝိဒျတေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script kimahaM kEvalAM mAnuSikAM vAcaM vadAmi? vyavasthAyAM kimEtAdRzaM vacanaM na vidyatE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિમહં કેવલાં માનુષિકાં વાચં વદામિ? વ્યવસ્થાયાં કિમેતાદૃશં વચનં ન વિદ્યતે? |
tarhi vi"svaasena vaya.m ki.m vyavasthaa.m lumpaama? ittha.m na bhavatu vaya.m vyavasthaa.m sa.msthaapayaama eva|
asmaakam anyaayena yadii"svarasya nyaaya.h prakaa"sate tarhi ki.m vadi.syaama.h? aha.m maanu.saa.naa.m kathaamiva kathaa.m kathayaami, ii"svara.h samucita.m da.n.da.m dattvaa kim anyaayii bhavi.syati?
yu.smaaka.m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna.h punaradharmmakara.naartha.m yadvat puurvva.m paapaamedhyayo rbh.rtyatve nijaa"ngaani samaarpayata tadvad idaanii.m saadhukarmmakara.naartha.m dharmmasya bh.rtyatve nijaa"ngaani samarpayata|
apara nca yu.smaaka.m vanitaa.h samiti.su tuu.s.niimbhuutaasti.s.thantu yata.h "saastralikhitena vidhinaa taa.h kathaapracaara.naat nivaaritaastaabhi rnighraabhi rbhavitavya.m|
tathaaca saa yadi ni.spatikaa ti.s.thati tarhi tasyaa.h k.sema.m bhavi.syatiiti mama bhaava.h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|
he bhraatara.h, mayaa ya.h susa.mvaado gho.sita.h sa maanu.saanna labdhastadaha.m yu.smaan j naapayaami|
yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|
ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|