ekasmai tenaatmanaa j naanavaakya.m diiyate, anyasmai tenaivaatmanaadi.s.ta.m vidyaavaakyam,
1 कुरिन्थियों 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script manujasyaanta.hsthamaatmaana.m vinaa kena manujena tasya manujasya tattva.m budhyate? tadvadii"svarasyaatmaana.m vinaa kenaapii"svarasya tattva.m na budhyate| Más versionesसत्यवेदः। Sanskrit NT in Devanagari मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মনুজস্যান্তঃস্থমাত্মানং ৱিনা কেন মনুজেন তস্য মনুজস্য তত্ত্ৱং বুধ্যতে? তদ্ৱদীশ্ৱৰস্যাত্মানং ৱিনা কেনাপীশ্ৱৰস্য তত্ত্ৱং ন বুধ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মনুজস্যান্তঃস্থমাত্মানং ৱিনা কেন মনুজেন তস্য মনুজস্য তত্ত্ৱং বুধ্যতে? তদ্ৱদীশ্ৱরস্যাত্মানং ৱিনা কেনাপীশ্ৱরস্য তত্ত্ৱং ন বুধ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မနုဇသျာန္တးသ္ထမာတ္မာနံ ဝိနာ ကေန မနုဇေန တသျ မနုဇသျ တတ္တွံ ဗုဓျတေ? တဒွဒီၑွရသျာတ္မာနံ ဝိနာ ကေနာပီၑွရသျ တတ္တွံ န ဗုဓျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script manujasyAntaHsthamAtmAnaM vinA kEna manujEna tasya manujasya tattvaM budhyatE? tadvadIzvarasyAtmAnaM vinA kEnApIzvarasya tattvaM na budhyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મનુજસ્યાન્તઃસ્થમાત્માનં વિના કેન મનુજેન તસ્ય મનુજસ્ય તત્ત્વં બુધ્યતે? તદ્વદીશ્વરસ્યાત્માનં વિના કેનાપીશ્વરસ્ય તત્ત્વં ન બુધ્યતે| |
ekasmai tenaatmanaa j naanavaakya.m diiyate, anyasmai tenaivaatmanaadi.s.ta.m vidyaavaakyam,
aparamii"svara.h svaatmanaa tadasmaaka.m saak.saat praakaa"sayat; yata aatmaa sarvvamevaanusandhatte tena ce"svarasya marmmatattvamapi budhyate|